SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ स्तंन. RA प्रत्युक्ते तझारणातुष्टया 'वरं वृणु' इत्युक्तो मसः प्राह-'नयचक्रपुस्तकं देहि' । तया दत्तं लब्ध्वाऽधिकं शुशुने । ततो व्याख्यान. गुरुनिमसः सूरिपदे स्थापितः । तेन चतुर्विशतिसहस्रमितं पद्मचरित्रं चक्रे। ततो नृगुकचे शिलादित्यनृपोपान्ते बुझानन्देन सार्धं वादश्चक्रे पएमासी यावत् (क्वचिद्रन्थे तु षड्दिनी) नयचक्रानिप्रायेण पूर्वपक्षे कृते तदवधारणादमा बौद्यो वाद्युक्तं स्मृत्यै खटीहस्तोऽखिखत् , तविस्मृत्या खिन्नो हृत्स्फोटेन मृतः ।। प्रातः शासनसुर्या तत्स्वरूपं झापयित्वा मनाचार्यमुपर्युपरि पुष्पवृष्टयादि चक्रे । राज्ञा च वादिमदनंजकविरुदं ददे । तेन 8 | राज्ञा तद्देशानिर्वासिताः सौगताः पुननांगताः। एष संवन्धोऽन्यत्र राजशखरसूरिकृते ग्रन्थे त्वेवम्I खेटकपुरे देवादित्यविजपुत्री विधवाजूत् । कस्मादपि गुरोः सोरं मंत्रं प्राप्य तया ध्यातः । ततः सूर्योऽन्येत्य तां | नुक्तवान् । तेन सा सगात् दिव्यशक्तेः । आपन्नसत्त्वा पित्रोपाखब्धा । सम्यक्स्वरूपकथने हिया वखन्यां प्रेषिता । है। तत्र तया पुत्रीपुत्रौ जनितौ । पठन्तौ लेखशालिकरपितृक इति प्रोक्ते मातर पाच सुतः-'को मे पितेति' पृष्टे 'न द्मीति' मात्रोक्ते पुत्रः खेदान्मर्तुमिन्छन् साक्षाद्भूय सूर्येणोचे-"वत्स ! अहं ते पिता । यस्त्वां पराजवति स कर्करेणा-11 सारा नेन वध्यः, पश्चात्कर्करस्तवान्तिक समेष्यति" । ततः स सर्वमिनांस्तथा नन् ववनीशेन तर्जितः । तमपि तेन हत्वा स्वयं राजा जझे शिलादित्यो जैनः शत्रुञ्जयोधारकारी स्वस्वसारं जूगुपुरेशाय ददौ । तस्याः सुतो महः । अन्यदा देशत्यागप्रतिज्ञापूर्व वसन्यां वादे देवाद्वौर्जिते सर्वे जैनर्षयो विदेशेऽगुः । नृपो बौद्योऽन्नवत् । तत्स्वसा पत्युम॒त्या 8 Jain Education Inter 2 010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy