SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ स्तंन. १ ॥ ५७ ॥ यित्वा मया जोक्तव्यं' इत्यनिग्रहं लक्षौ । मुक्तर्षिलिङ्गः स तया सह जोगान् जुञ्जानो दिनं दिनं प्रति दश दश जनान् प्रबोध्य दीक्षां ग्राहयामास । अन्यदा द्वादशाब्दान्ते जोजनवेलायां जातायामपि यदा दशमः स्वर्णकारनरो नाबुधत्, तदा द्वित्रिवारं सिद्धान्ने विरसीजूते मुद्दर्वेश्यया साहूयते । तेनोक्तं दशमो नाद्य प्रबुद्धः साह सस्मितम् । जव त्वमेव दशमः स्वामिन्नोमित्युवाच सः ॥ १ ॥ श्रहं कुर्वतां तृणमित्यक्त्वा जिनपार्श्वे पुनर्दीक्षां तपस्यां चाददे । स्वदुश्चरितमालोच्य त्रिदिवालयं जगाम । जनानागमवाक्यतो ये, विवोधयन्त्यज्ञनवाजिनन्दिनः । नन्दिषेणादिवदाप्य जोगान् क्रमेण सिद्धिश्रियमाप्नुवन्ति ॥ १ ॥ ॥ इत्युपदेशप्रासादे द्वितीयस्तंने पडूविंशतितमं व्याख्यानम् ॥ २६ ॥ ॥ श्रथ सप्तविंशतितमं व्याख्यानम् ॥ २७ ॥ । अथ तृतीयप्रजावक एमा विष्क्रियते । Jain Education Internat10_05 ॥ ५७ ॥ बलात्प्रमाणग्रन्थानां सिद्धान्तानां बलेन वा । यः स्यात्परमतोछेदी स वादिप्रतिज्ञावकः ॥ १ ॥ # सुगमम् । नवरं प्रमाणानि सौगताद्युक्तानि । यदुक्तम् व्याख्यान. २७ For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy