________________
| अत्रान्तरे वैज्ञारगिरी श्रीवीरजिनः समवसृतः । श्रेणिकाजयनन्दिषेणादयो वन्दनार्थ गताः । देशनान्ते श्रेषिकेन । स्वामिनां पुरो हस्त्युपशान्तिविषयः प्रश्नः पृष्टः । कथितश्च जिनेन पूर्वनवलालोजनसाधुदानादिव्यतिकरः । पुनरा-12 गामिजवप्रश्ने कृते जिनः प्राह--"राजन् ! न्यायागतवित्तस्य सुपात्रदानविनियोगेन नन्दिषेणकुमारोऽनेकान् दिव्यनो-12 गान् नुक्त्वा संयमं प्रपाट्य देवयं प्राप्य क्रमेण सिधिसुखमवाप्स्यति । गजजीवस्तु पात्रापात्राविवेकतया दानात् है। जोगान् प्राप्तवान् , परं प्रेत्य प्रथमनरकगामी"।इति श्रुत्वा प्रबुध्यो नन्दिषेणकुमारः श्रावकधर्म प्रपन्नः। क्रमेण दीक्षां गृह्णन् । देवतया 'तवाद्यापि नोगकर्म बह्वस्ति' इति वाचा निषियोऽपि प्रव्रज्यां जग्राह । प्रनुणा निषियोऽपि आग्रहान्न विर-14 राम । ततो मुदा दीक्षां कहीकृत्य प्रजुणा सह पुष्करतपोनिर्विजहार । क्रमेणानेकसूत्रार्थज्ञोऽनवत् । श्रथोत्पन्ननोगेलां निरुत्सुर्विशेषातापनां चक्रे । तथापि विकारप्रबलमिन्धियं ज्ञात्वा चारित्रं रक्षितुं पर्वतमारुह्य कंपापाततत्परं त करे धृत्वाऽन्यत्र मुक्त्वा देव्युवाच-मुधा मर्तु यतसे, जोगमनुक्त्वा न मृतिं यास्यसि । ततोऽन्यदा षष्ठपारणकेऽनाजोगतया एकाकी गणिकागृहे विवेश, धर्मलानं चोच्चचार । वेश्यया हास्यपूर्वमूचे
___ धर्मखानैर्न नः कार्य अच्यसाजोऽस्तु केवलम् ।” | तत 'एषापि मामुपहसति?' इत्येवंगर्वजरान्मुनिर्नीव्रतस्तृणमाकृष्य लब्ध्या दशमितां रत्नकोटिमपातयत् । तदा वेश्यापि तत्पदोर्जगीव लग्नाऽब्रवीत्-“हे प्राणप्रिय! अनाथाया अनुरक्ताया मम त्यजनं तव नाई" । महात्मावि तऽझापै रक्तो लोगफलं मत्वा तां वेश्यामङ्गीचक्रे । ततस्तत्र “धर्मोपदेशेन प्रतिदिनं दश नवविटान् प्रबोध्य दीक्षां ग्राह
SASARAN
Jain Education Inter
2 010_05
For Private & Personal Use Only
www.jainelibrary.org