SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ स्तंज. R- R महावतिसहस्रेषु वरमेको हि तात्त्विकः । तात्विकेन समं पात्रं न नूतं न भविष्यति॥॥” | व्याख्यान| काखेनायुःपरिसमाप्ती सत्पात्रदानमहिम्ना प्रश्रमको सुरः समजनि । ततश्युत्वा राजगृहे श्रेणिकसुतो नन्दिषेण-181 नामा जातः । यौवने पञ्चशतराजकन्यापाणिग्रहणं कृत्वा दोगुन्दकदेववत् मनोरमविषयसुखोदधिमग्न आस्ते । इतश्च स लक्षनोजनकारी विप्रः पापानुवन्धिपुण्यपोषकस्तादृग्निर्विवेकदानाबहुलवेषु किञ्चिन्नोगादिसुखं नुक्त्वा क्वाप्यरएये हस्ती जातः । पूर्वयूटेशविनाशितानेकहस्तिषु तया करिएया यूथेशं वञ्चयित्वा तापसाश्रमे स सूतो मुक्तश्च ।। तत्र तापसकुमारैः सह वृक्षसेचनात्तापसैः कृतसेचनकनामात् । अन्यदा पितरं यूयेशं हत्वा हस्तिनीयूयं गृहीतवान् । मातुश्च प्रपञ्च ज्ञात्वा तापसाश्रमं वनञ्ज, 'तापसाश्रमे लग्ने गुप्तवृत्त्यापि नूतनयूषेशः कोऽप्युत्पद्यते न हि' इति मत्वा ।। ततस्तापसैः खेदातेः श्रेणिकस्य गजो दर्शितः । स चैवंचूतः । यथा "चत्वारिंशत्समधिकचतुःशतसुलक्षणः । स हिपो नजातीयः सप्ताङ्गं सुप्रतिष्ठितः ॥ १॥" KI श्रेणिकेनापि स कथञ्चिद्धृत्वा पट्टहस्ती कृतः । राजयोग्याहाराबादनादिनिः परिषेव्यमाणः सुखी जातः । अन्यदा तापसैः 'अस्मदाश्रमजञ्जनफलमेतत्' इति स्मारितमा स्तंजमुन्मूट्य निर्गतः, पुनस्तापसाश्रमं बजञ्ज । तं नियन्तुं पृष्ठे | श्रेणिकः सपरिकरो बज्राम, परं स धुर्मत्तो हस्ती केनापि वशीकर्तुं न शक्यते ततो नृपादेशेन नन्दिषेणकुमारेण स||॥ ६ ॥ शिक्षितः-'अप्पा चेव दमेश्रबो' इत्यादिना हक्कितः सन्तं कुमारं दृष्ट्रा'ममैष क्वापि संबन्धी' इति ऊहापोहवशाजातजातिस्मृतिः शान्त एव तस्थौ । ततः कुमारणानीयालानस्तंने निवछः। तदृदृष्ट्रा श्रेणिकादीनां विस्मयो जातः । RORG ___JainEducation International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy