________________
नास्तिकोऽपि कमलः कृतविज्ञः, ( लो विहितोज्ञः ) शास्त्रयुक्तिकथनेन मुनीन्द्रैः । ईशा गुरुवरा जविकानां जाड्यनाशनकृते प्रजवेयुः ॥ १ ॥
॥ इत्युपदेशप्रासादे द्वितीयस्तंने नास्तिकप्रबोधकस व सूरिप्रबन्धः ॥ २५ ॥
व्याख्यानं ॥ २६ ॥
थोपदेशलब्धिगुणवन्नन्दिषेणमुनिप्रबन्धः कथ्यते -
कापि सन्निवेशे कोsपि ब्राह्मणो धनौधैर्धनदस्पर्धी यज्ञमारब्धवान् । लक्षब्राह्मणनोजनसामग्री समयामास । तत्र सहायार्थ कमपि जैनदानरुचिं निःस्वं ब्राह्मणं 'लक्षनोजनसमाप्तावव शिष्टान्नाज्यादि तुल्यं दास्यामि' इति प्रतिज्ञाय स्थापितवान् । क्रमेण विप्रलक्षनोजनसंपूर्ती शेषतंकुलादिकं न्यायागतं प्रासुकं मत्वा निःस्वधिजेन चिन्तितम् -- ' यदुचितमेतत् क्वापि सत्पात्राय दीयते, तदा बहुफलं जायते । यदुक्तं कृपावनि :- " नायागयाएं कप्पणिकाएं श्रक्षपालाइ दवाएं पराए मत्तीए श्रप्पा गहबुद्धीए संजयाएं अतिहिसं विभागो मुरकफखो" । तदनु तेन दयाब्रह्मचर्यादिगुणवन्तः कियन्तः साधर्मिका भोजनार्थं निमंत्रिताः । तनोजनावसरे च कश्चिन्महाव्रती मासक्षपणपारणे समागमत् । तेन ब्राह्मणेन सत्का रश्रमापूर्वकं तदन्नपानादि तस्मै दत्तं 'एतेभ्योऽप्ययं यतिर्विशेषपात्रं ' इति निश्चित्य । उक्तं च
" मिथ्यादृष्टिसहस्रेषु वरमेको ह्यणुत्रती । श्रणुत्र तिसहस्रेषु वरमेको महाव्रती ॥ १ ॥
Jain Education Internate 20 10_05
For Private & Personal Use Only
www.jainelibrary.org