________________
स्तन.
२
॥ ५५ ॥
एवं कदाचिश्रृंगारवर्णनेन कदाचिच्छेन्द्रजालेन श्री पूज्यैः स रागवान् कृतः । मासान्ते विहारावसरे सूरयस्तमादुः'हे कमल ! कश्चिन्नियमं कुरु' । हास्यरुचिना तेनोचे - "नूयांसोऽपि मम नियमाः सन्ति । तद्यथा - निजवान्या न मर्तव्यं, पकाने केलुकादि न जक्ष्यं, क्षीरेषु स्नुह्याः क्षीराणि न पेयानि, अक्षतं श्रीफलं मुखे न प्रक्षेप्यं, गृहीत्वा परधनं नार्पणीयं, स्वयंजूरमणात्परतो न गन्तव्यं, अन्त्यजां स्त्रियं न गन्नामि इत्यादि" । तच्छ्रुत्वा गुरुनिः प्रोक्तम्- - " श्रस्माजिरपि सह हास्यमनेकजव निदानं यथा कलादेन स्वर्ण कुंरुलाद्याकारेणानेकी कृतं, तथा गुर्वाशातनापि जीवं गोत्वनरकत्वां त्वत्वाद्यनेक दुःखजाजं करोति, तो नायं हास्यावसरः, कमपि नियमं गृहाण " । कमलोऽपि सकयोवाच - " श्रदं प्रातिवेश्मिकस्य जरतः कुलालस्य खहवाटीं वीक्ष्य जोक्ष्यामि, नान्यथा " । गुरवस्ततोऽपि धर्मावाप्तिं विज्ञायैवं जव स्वित्युक्त्वाऽन्यत्र गताः । सोऽपि लोकलाया पालयति । अन्यदा स राजकुले रुद्धो गृहे उत्सूरेऽगात् । जोक्तुं यावहुपविशति तावन्मात्रा नियमः स्मारितः । तदा स कुलानं गृहेऽदृष्ट्वा खनीं प्रत्यगमत् । नीचैः खनतः प्राप्तनिधेः कुलालस्य दूरतः टहिं दृष्ट्वा 'दृष्टा दृष्टा' इति जपन् मुष्टिं बद्धा पश्चाधावितः शंकितेन कुखालेन 'अर्ध सर्व वा तव, परं मा गाढं वद' इत्युक्त्वाकारितः स निधिं प्राप । तस्मै पुनर्दयया किंचिद्ददौ । ततो गृह श्रागत्य दध्यौ - 'अहो ! जिनधर्म एव जुवि श्रेष्ठः, छालं मिथ्यात्वेन' । ततो हृदि शुद्ध भक्त्या गुरवो विज्ञप्तिपूर्व निमन्त्रिताः धर्म द्वादशत्रतरूपं गुर्वन्यर्णे गृहीत्वाराध्य च स्वर्गमवाप ।
Jain Education International 2010_05
For Private & Personal Use Only
व्याख्यान.
२५
॥ ५५ ॥
www.jainelibrary.org