SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ शा Jain Eduça जति मृडु सलीलं राजहंसीव तन्वी, त्रिवलिवलितमध्या दंसवाणी सुवेषा । मृडु शुचि लघु क्त मानिनी गाढला, धवल कुसुमवासा वल्लजा पद्मिनी स्यात् ॥२॥” इति श्रुत्वा कितोऽयमिति ध्यायन् स गृहं ययौ । द्वितीयेऽह्नि स्वयमागत्य स्थितः । सूरयश्चित्रिणी स्वरूपं जगुःमदनसदनमस्या वर्तुलोद्वृतमंतर्मृडुमदनजलाढ्यं लोमनिर्नातिसान्द्रम् ॥ प्रकृति चपल ष्टिर्बाह्य संजोग रक्ता, रमयति मधुरोक्तिश्चित्रिणी चित्ररक्ता ॥ १ ॥ एवं तृतीय दिने शंखिनी स्वरूपं प्रोक्तं, चतुर्थ दिने हस्तिनी स्वरूपम् । ततः - " हे कमल ! स्त्रीणामङ्गेषु स्मरावस्थितिं शृणुअंगुष्ठे पदगुल्फजानुजघने नाजौ च वक्षःस्थले, क दाकंठकपोलदन्तवसने नेत्रेऽलके मूर्धनि शुक्लाशुक्ल विजागतो मृगदृशा मंगेष्वनङ्ग स्थितिमूर्ध्वाधोगमनेन वामपदगां पक्षद्वये लक्ष्येत् ॥ १ ॥ स्मरस्थाने मर्दिता सद्यो वश्या स्यात् । तथा च-सापि लोचनयुगं नमयन्ती, रुन्धती दयितवक्षसिपातम् । वोर्जनयति स्म विभूषा, संगतावुपरराम च ला ॥ १ ॥” 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy