________________
स्तंज.
२
॥ ए४ ॥
Jain Education Internation
तच्छ्रुत्वा कमखः प्राह---" हे तात ! क्व जीवः १ क नाकं ? क्कापवर्गः १ सर्वमेतजगनालिंगनप्रायं तुरंगशृंगवत्, | तपःसंयमानुष्ठानं पूज्यैः प्रशंसितं तदज्ञजीव विप्रतारणाय " इति रटन् नगरान्तश्चचार । एकदा पित्रा शंकरसूरी शामज्यऐं नीतः । तदा गुरुजिः 'अस्मदनिमुखमेवावलोक्यं ' इत्यनिधाय धर्मकयनन्तरं स पृष्टः - ' वत्स ! किञ्चित्त्वया ज्ञातम् । स जगौ 'जगवन् ! किञ्चित् ज्ञातं किञ्चिच्च न ' । ' किं कारणं' इति गुरुणा पृष्ठे स उवाच - " मया जवतां धर्मे कथयतां चलन्ती गलघंटिकाऽष्टोत्तरशतवारं गणिता । केऽपि गलबलायमानाः शब्दाः शीघ्रं शीघ्रं पठिता| स्तत्रान्तरे कंठमविचलनसंख्या नाशायि ” । इति श्रुत्वा जना जहर्षुः - 'अहो ! श्रयं वर्यः श्रोता ' । पूज्यैरयोग्योऽयमि| त्युपेक्षितः श्रन्यदा पुनरपि अन्यसूरीणां समीपे नीतः । श्रुतपूर्वोदन्तैर्गुरुजिः - अधः पश्यता त्वयाऽस्मयाख्यानं चिन्तनीयम्' । इत्युक्त्वा व्याख्यानान्ते तथैवोदाहृतः सोऽवोचत् -' इतो विवरादष्टोत्तरशतं कीटिका निर्गताः । इति हास्यपरं वीक्ष्यान्यश्राद्वैः स क्वितः । तत एकदोपदेशलब्धियुक्ताः सर्वज्ञसूरय श्राजग्मुः । पूर्वोदन्तमाकर्ण्य तत्प्रतिबोधाय तमाकारयामासुः । तत्र प्राप्तः सन् गुरुणा ध्यातम् —' श्रयं साम्ना वोध्यः । इति विमृश्योचुः - - ' नत्र ! किमपि कामरहस्यं जानासि । स उवाच - ' किमहं वेद्मि ? पूज्याः कंचित् सारमादिशन्तु' । गुरव ऊचुः " हे कमल ! प्रथममिमे स्त्रीनेदा ज्ञेयाः
पद्मिनीं तदनु चित्रिणीं ततः, शंखिनीं तदनु हस्तिनीं विदुः । उत्तम प्रथमजापिता ततो दीयते युवतिरुत्तरोत्तरम् ॥ १ ॥
For Private & Personal Use Only
व्याख्यान.
१५
॥ ए४ ॥
www.jainelibrary.org