________________
Jain Education Internation
श्री वज्रसूरेरिति सच्चरित्रं, हृत्पंकजे मूंगसमं विधाय । सिद्धान्तपाठे सुगुणैकसारे, कुर्वन्तु जव्याः सततं प्रयत्नम् ॥ १ ॥
॥ इत्युपदेशप्रासादे द्वितीयतं प्रजावाधिकारे वज्रस्वामिप्रबन्धः ॥ २४ ॥
॥ अथ व्याख्यानम् ॥ २५ ॥
।
धर्मकथास्वरूपं लिख्यते ।
व्याख्यानावसरे लब्धि, यः प्रयुज्योपदेशकः । स धर्मकत्रको नाम, द्वितीयोऽपि प्रजावकः ॥ १ ॥ कंट्यम् । नवरं अनुयोगसमये स्वशक्तिं प्रकटीकृत्य हेतु युक्तिदृष्टान्तः परं प्रतिबोधयति, स एव धर्मकथानुयोगार्हः, न पुनर्घटप्रदीपवत् स्वस्यैव प्रबोधक इति ।
सर्वज्ञ सूरे तमिदम् श्रीपुरे श्रीपतिः श्रेष्ठी परमदर्शनधरः । तस्य कमनः सुतः परं धर्मपराङ्मुखो व्यसनी गुरुदेव निरीक्षणं दुरितमिति मन्यते । स चैकदा जनकेन शिक्षितः
05
"बोहत्तरी कलापं मिया वि, पुरिसा पंमिया चैव । Harare विपवरं, जे धम्मकलं न याति ॥ १ ॥ "
For Private & Personal Use Only
www.jainelibrary.org