SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Jain Education Internation श्री वज्रसूरेरिति सच्चरित्रं, हृत्पंकजे मूंगसमं विधाय । सिद्धान्तपाठे सुगुणैकसारे, कुर्वन्तु जव्याः सततं प्रयत्नम् ॥ १ ॥ ॥ इत्युपदेशप्रासादे द्वितीयतं प्रजावाधिकारे वज्रस्वामिप्रबन्धः ॥ २४ ॥ ॥ अथ व्याख्यानम् ॥ २५ ॥ । धर्मकथास्वरूपं लिख्यते । व्याख्यानावसरे लब्धि, यः प्रयुज्योपदेशकः । स धर्मकत्रको नाम, द्वितीयोऽपि प्रजावकः ॥ १ ॥ कंट्यम् । नवरं अनुयोगसमये स्वशक्तिं प्रकटीकृत्य हेतु युक्तिदृष्टान्तः परं प्रतिबोधयति, स एव धर्मकथानुयोगार्हः, न पुनर्घटप्रदीपवत् स्वस्यैव प्रबोधक इति । सर्वज्ञ सूरे तमिदम् श्रीपुरे श्रीपतिः श्रेष्ठी परमदर्शनधरः । तस्य कमनः सुतः परं धर्मपराङ्मुखो व्यसनी गुरुदेव निरीक्षणं दुरितमिति मन्यते । स चैकदा जनकेन शिक्षितः 05 "बोहत्तरी कलापं मिया वि, पुरिसा पंमिया चैव । Harare विपवरं, जे धम्मकलं न याति ॥ १ ॥ " For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy