SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ स्तंन्न. ॥ ५३॥ नाथः कार्यः । एकदा स्वामिसमागमनं श्रुत्वा धनश्रेष्ठी 'अव्यकोटिनिः सह मत्सुतामुषह' इति गुरुं नत्वा व्यजिज्ञपत् । व्याख्यान. 'नो चेत्सा निमीलनं प्राप्स्यति'। ततो वज्रो नापते स्म--'वयं मलक्विन्नगात्रां स्त्रियं न वाञ्चामः' इत्यादिना कन्यां ५ प्रबोध्य दीक्षयामास । ततश्चैकदा घादशवार्षिके पुर्निहे जाते संघ व्याकुलं दृष्ट्वा वज्रो संघ पटे संस्थाप्य सुनिदां पुरी-18 मानीतवान् । तत्रान्यदा पर्दूषणापर्वणि समायाते बौधेन राज्ञा जिनचैत्येषु पुष्पनिषेधः कृतः । तदनु पर्युषणायां श्राद्धः । स विज्ञप्तो व्योमविद्यया माहेश्वर्या पुर्या स्वपितुर्मित्रमारामिकं गत्वा पर्वोत्सवं प्राह । तदा मालिक एकविंशति कोटि पुष्पाणि ददौ । ततो हेमवदनौ गतः। तत्र श्रीदेव्या महापमं दत्तं । ततो हुताशनयक्षवनात् पुष्पाणि लात्वा जूनकामरकृत-18 विमानस्थ आगत्य महोत्सवं चकार । जिनधर्म प्रजावयन बौचनृपतिं श्रावकं चक्रे । | अन्यदा स्वामिना ( गुरुणा ) कफामये जाते जोजनादनुलक्षणाय कर्णे स्थापिता सा शुंगी प्रतिक्रमणे नूमौ पपात । तत्प्रमादेन स्वमृत्युमासन्नं विचिन्त्य स्वशिष्याय गळं दत्वा रथावर्तगिरौ गृहीतानशनो दिवं प्राप। तदनु च श्रीवज्रसेनः || | सोपारके जिनदत्तश्रामगृह आययौ । तदा श्रेष्ठी मुनि प्राह-" खक्षाव्येणेयशान्यमानीतमस्ति, अस्य मध्ये विष8 प्रक्षिप्य नुक्त्वा च सकुटुंबेन मया दीर्घनिषा करिष्यते” । गुरुणोक्तम्-'कटये बहूनि धान्यपूर्णानि यानानि समेप्यन्ति, तेनेदं न कर्तव्यम् ' । ततः प्रजाते सर्वत्र सुनिदे प्रसृते तेन प्रव्रज्या गृहीता । सूरिर्गणचतुष्टयं संस्थाप्य जिन- ॥५३ ॥ शासनप्रजावकः समजनि । विशेषतोऽयं प्रबन्ध आवश्यकबृहद्वृत्तितो ज्ञेयः। मकर-5 lain Education Internal 05 For Private Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy