SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ दहां श्रुत्वा जातजातिस्मृतिर्मातुरुगाय सततं रुदन्नेवास्ते । तद्दुःखार्ता दध्यौ-'यद्यस्य पितायाति, तदा तस्मै दत्वा । सुखेनाहं तिष्ठामि'। | श्तो धनगिरियुतः सिंहगुरुस्तत्रागात् । ततो मध्याह्ने आहारार्थ गचन्तं धनगिरि गुरुजगो-'नवताद्य सचित्ताचित्त ग्रहणे विमों न कार्यः' तच्छ्रुत्वा स क्रमात् सुनन्दागृहेऽगमत् । तं दृष्ट्वा सा प्राह-पूज्य ! त्वदीयं सू | गृहाण' इत्युक्त्वा तं बाखं पात्रे मुमोच। स धर्मलानं दत्वा गुरुपाचे जगाम । गुरुणा दूरतो महानारं वीदय ततोऽङ्के लात्वा वज्रकुमारनाम दत्तं । ततः साध्वीशालायां पालनस्थःश्राविकाग्निः पाट्यमानः शिशुः साध्वी निर्गण्यमानामेकाद-18 शांगी पपाठ । इतस्तत्र वनस्त्रिहायनोऽभूत् । साधवोऽप्याजग्मुः । एकदा तेषां पार्श्व सा पुत्रमयाचत । ततः श्रीसंघः सा च नूपपाधै ईयतुः । राज्ञोक्तं-"प्रासापितो यस्य पार्थे संसत्समदं बालो गति, तस्यायं पुत्रो ज्ञेयः" ततस्तया साक्षाशर्करादिकं गृहीत्वोक्तं-'नन्दन ! एह्येहि, गृहाणेदमिदं । इति प्रलोच्यमानो दध्यो-"माता तीर्थ मिह खोके सुखदं नवति, गुरवस्तु नवे नवे सुखदाः" इति ध्यात्योत्प्लुत्य रजोहरणमग्रहीत् । ततः सोऽपि प्रवब्राज त्रिवार्षिको दीक्षां गृहीतवान् । क्रमादष्टसु वर्षेसु व्यतीतेषु साधुन्यो वाचनां जिदार्थ गतेषु सूरिपु स्वयं ददौ । ततो वज्रं महाविझं विज्ञाय गुरवस्तमशेषशास्त्राण्यपाउयन् । ततो योग्याय तस्मै गुरुतिः सूरिपदं दत्तं । पंचशतयतयो वाण्या प्रबुद्धाः। श्रनेके जव्या व्रतानि प्रतिपेदिरे। इतश्च पाटलीपुत्रे धनश्रेष्ठिसुता रुक्मिणी साध्वीन्योऽनेकान् वज्रगुणान् श्रुत्वा प्राह--मयात्र नवे वज्र एव प्राण Jain Education Internatie _05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy