________________
१
॥ ५२ ॥
Jain Education Internation
द्रव्यतः परिचयेऽपि जावतः, पापसंगति निवारणस्यृदः । जैन धर्मिधनपालसत्कविः, सर्वदोषगतदर्शनं दधौ ॥ १ ॥
॥ इत्युपदेशप्रासादे द्वितीयस्तं पञ्चमदोषत्यागे धनपालक विकथानकं ॥ २३ ॥
॥ अथ व्याख्यानम् २४ ॥
varan धिकारं प्रकाशयति, तत्रादौ प्रवचनप्रभावकस्वरूपमिदम्
कालोचितं विजानाति यो जिनोदितमागमम् । स प्रावचनिको ज्ञेयः शुभे तीर्थप्रवर्तकः ॥ १ ॥ काले सुषमडुःपमादिके उचितं योग्यं जिनप्रणीतं सिद्धान्तं गौतमादिवत् यः सूरिर्विजानाति, स तीर्थस्य चतुर्विधसंघस्य शुने पथि धर्ममार्गे प्रवर्तकः प्रवचनवान् ज्ञेयः ॥ १ ॥
जावार्थस्तु वज्रस्वामिचरित्रेणैव प्रतन्यते
यः पालनस्थः श्रुतमध्यगीष्ट, षाएमासिको यश्चरिता जिल्लाबी ।
त्रिवार्षिकः संघममानयच्च, श्रीवज्रनेता न कथं नमस्यः ( स नव्यः ) ॥ १ ॥ बबनग्रामे सुनन्दां जार्यो सगर्जी मुक्त्वा धनगिरिश्रेष्ठिना दीक्षा गृहीता । सुनन्दा सुतस्तु स्वजन्मसमय एव पितु
For Private & Personal Use Only
व्याख्यान. २४
॥ ५२ ॥
www.jainelibrary.org