SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १ ॥ ५२ ॥ Jain Education Internation द्रव्यतः परिचयेऽपि जावतः, पापसंगति निवारणस्यृदः । जैन धर्मिधनपालसत्कविः, सर्वदोषगतदर्शनं दधौ ॥ १ ॥ ॥ इत्युपदेशप्रासादे द्वितीयस्तं पञ्चमदोषत्यागे धनपालक विकथानकं ॥ २३ ॥ ॥ अथ व्याख्यानम् २४ ॥ varan धिकारं प्रकाशयति, तत्रादौ प्रवचनप्रभावकस्वरूपमिदम् कालोचितं विजानाति यो जिनोदितमागमम् । स प्रावचनिको ज्ञेयः शुभे तीर्थप्रवर्तकः ॥ १ ॥ काले सुषमडुःपमादिके उचितं योग्यं जिनप्रणीतं सिद्धान्तं गौतमादिवत् यः सूरिर्विजानाति, स तीर्थस्य चतुर्विधसंघस्य शुने पथि धर्ममार्गे प्रवर्तकः प्रवचनवान् ज्ञेयः ॥ १ ॥ जावार्थस्तु वज्रस्वामिचरित्रेणैव प्रतन्यते यः पालनस्थः श्रुतमध्यगीष्ट, षाएमासिको यश्चरिता जिल्लाबी । त्रिवार्षिकः संघममानयच्च, श्रीवज्रनेता न कथं नमस्यः ( स नव्यः ) ॥ १ ॥ बबनग्रामे सुनन्दां जार्यो सगर्जी मुक्त्वा धनगिरिश्रेष्ठिना दीक्षा गृहीता । सुनन्दा सुतस्तु स्वजन्मसमय एव पितु For Private & Personal Use Only व्याख्यान. २४ ॥ ५२ ॥ www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy