________________
Jain Education Internation
वध्यते' । ततः पूर्णे जाते राजा चरितं शृण्वन् दध्यौ - 'अस्यार्थरसो जूमौ मा पततु' । इति धिया पुस्तकस्याधो हेमपात्रममंरुयत् । सुधेव तदर्थरसं पिवन दिनं निशामपि व्यतीतां नैव जानाति स्म । पूर्ण श्रुत्वा राजा जगी - " यदि विनी - तास्थानेऽवतिः स्थाप्यते, जरतस्थानेऽहं स्थापये, आदिदेवस्थाने चेश्वरः स्थाप्यते, तदायं ग्रंथो वर्यः स्यात्, स्वर्ण सुरनिवत् । एवं चेत्त्वं कुरु, तदा तुभ्यं कोटिप्रव्यं दीयते " । इति श्रुत्वा धनपो जगौ
८८
मेरुसर्षपयो ईसका कयोः खरतार्क्ष्ययोः । श्रस्त्यन्तरमवन्त्यादेरयोध्यादेश्च भूपते ॥ १ ॥ 'अहो ! एवं वदतस्तव जिह्वा शतखंमं कथं नाप्ता ? " । ततो रोषेण पुनः प्राह पंक्तिः
(6
| "हे दो मुह य निररकर लोहमश् य नाराय कित्ति नणिमो । गुंजा हि समं कणयं तुल्लं न गसिं पायानं १"
इति निज निन्दां श्रुत्वा क्रुद्धो राजा तं मूलग्रन्थं जस्मीचकार । अथासौ दिधा निर्वेदजाकू सशोको गृह आगतः । ततः पुत्र्या तिलकमञ्जर्या पृष्टम् -' तात ! किं दुःखम् ? ' । तेन सर्व प्रोक्तं । पुत्री प्राह-' लिख्यतां ग्रन्थः, मम मुखे समेति' । ततो दृष्टः पुनः पुस्तकें लिखित्वा तस्य तिलकमञ्जरीति नाम दत्तम् । ततोऽन्यदाऽन्यग्रामे गतो धनपालः । एकदा जोजसजायां केनचित् पंमितेन सर्वेऽपि विद्वांसस्तिरस्कृताः । जूपो विखिन्नः स्वयं गत्वा धनपालं संमान्य समानीतवान् । तमागतं श्रुत्वा स विधान् रात्रौ नंष्ट्वा गतः । ततो जैनधर्मस्य प्रशंसा जाता । ततो धनपालोऽपि सुखेन तस्थौ । क्रमाधर्ममाराध्य स्वर्भुवं गतः ।
05
For Private & Personal Use Only
www.jainelibrary.org