________________
१३
संज. अन्यः प्राह
व्याख्यान. २ “जरायष्टिप्रहारेण कुब्जीजूता हि वामना । गतं तारुण्यमाणिक्यं निरीक्षते पदे पदे ॥१॥" ॥५१॥18 राज्ञोक्तं-'हे वक्रमते धनप ! किं पृञ्चतीयं बालिका जरतीम् । ततो नृपक्रोधत्यागाय स उवाच--"स्वा-11 मिन् ! इमां कन्यां प्रति जरती प्रश्नोत्तरं ददाति । तद्यथा
किं नन्दी किं मुरारिः किमु रतिरमणः किं नलः किं कुबेरः किं वा विद्याधरोऽसौ किमु च सुरपतिः किं विधुः किं विधाता। नायं नायं न चायं न खलु न हि न वा नापि नासौ न वैष
क्रीमां कर्तुं प्रवृत्तः स्वयमिह हि हले! नूपति!जदेवः ॥ १॥" इदं काव्यं श्रुत्वा नोजः प्रसन्नः प्राह–'मार्गय पंमित' । धनपालोऽवक्-'दृष्टयादिकं मामकीनमपहृतं मह्यं देहि । राजावक्-'मया तु तव किमपि न गृहीतम् ' स प्राह--" स्वामिन् ! त्वया हरिणीवधे सरोवर्णनादिके चैकादिनेत्रकर्षणं ध्यातं, अतो जावतो गृहीतम्"। ततो राजा हृष्टः कोटिदानं ददौ, प्राह च ज्ञानेन त्वं सर्वज्ञपुत्रो । जातः श्राइनवनात्। एकदा लोजेन स पृष्टः-'तवाधुना कि व्यग्रमानसं विद्यते !' । पंमित श्राचष्ट-'मयाऽधुना श्रीयुगादिचरितं
Inin Education International 2010 05
For Private & Personal Use Only
www.jainelibrary.org