SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Jain Education Internation किं च दे देव ! मांसलुब्धै राक्षसनिनैर्विप्रैरीदृशयज्ञप्रशंसां कृत्वा त्वं कुमार्गे नीतोऽसि । ईदृकूपशुवधे नैव कश्चन धर्मोऽस्ति, प्रत्युत केवलं महापापमेव । शास्त्रेष्वपि सत्ययज्ञ ईदृशो जतिः ,, सत्यं यूपं तपो ह्यग्निः कर्माणि समिधो मम । श्रहिंसामाहुतिं दद्यादेवं यज्ञः सतां मतः ॥ १ ॥ स्वर्गः कर्तु क्रियाऽव्य विनाशे यदि यज्विनाम् । तदा दवाग्निदग्धानां फलं स्याडूरि नूरुद्दाम् ॥ २ ॥ | निहतस्य पशोर्य स्वर्गप्राप्तिर्यदीष्यते । स्वपिता यजमानेन किं न तस्मिन्निहन्यते ॥ ३ ॥ नृपतं सपरिकरं हन्तुं ध्यातवान् । धनपेन तन्मनोगतं सर्व विज्ञातं, परं स्वनियमं न तत्याज । ततो नृप ईश्वरप्रासादे गतः । धनपंमितं विना सर्वेऽपि शिवं प्रणेमुः । तदा नृपस्तं प्राह - ' त्वं शिवस्य कथं प्रणामं न करोषि १ स प्राह " जिनेन्द्र चन्द्रप्रणिपातलालसं मया शिरोऽन्यस्य न नाम नाम्यते । गजेन्द्रगल स्थलदान लोलुप, शुनो मुखे ना लिकुलं निलीयते ॥ १ ॥ ' 25 तच्छ्रुत्वा राजा विशेषतः क्रोधारुणनेत्रो यावत् पुरद्वारे समागच्छति, तावदेका वृद्धा नारी बालिकाहस्तविखना कंपमाना संमुखी वागता । तां वीक्ष्य नूपः पंकितान् प्राह--' एषा शिरःकरादिकं कथं धूनयति ?' तदा विज्ञोऽवक्'कर कंपावर सिर घुणे बुट्टी काढू कहे । दंकारं ता यम जप, नंनंकार करेइ ॥ १ ॥” 66 0 05 For Private & Personal Use Only www.jainelibrary.org.
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy