________________
SEARCR
व्याख्यान
20
40-
42-ANCHAR
ततो नृपाज्ञया सम्यग्धर्मी प्राहएषा तटाकमिषतो वरदानशाला, मत्स्यादयो रसवती प्रगुणा बनूव ।
पात्राणि यत्र बकसारसचक्रवाकाः, पुण्यं कियन्नवति तत्र वयं न विद्मः ॥१॥ तत्रापि नृपो दितीयदृष्टौ दृष्टिं ददौ । ततो यज्ञे हन्तुमानीतस्य छागस्य दीनां गिरमाकये 'किं पशुरसौ व्याहर-|| तीति' नृपेण पृष्टः । कविराजः प्राहअस्मान् हन्तु पदे पदे बलिकृते दग्धांश्च(ग्धाच)जग्धैस्तृणैरमत्कुदिररहदक्षमनुजैर्नामोच्यते पश्चिति ।। श्रावां जामिकलत्रनेदविकलाः सत्कुत्पिपासा वयं, तेनास्मान्नय देव देवसदनं प्रार्थन्त्यजास्त्वामिति॥॥8
ततो राजा धनपालमवक्-'पमित! अयं किं कथयति?' । सोऽवक्|" नाहं स्वर्गफलोपनोगतृषितो नान्यर्थितस्त्वं मया, संतुष्टस्तुणलक्षणेन सततं साधो न युक्तं तव । स्वर्ग यान्ति यदि त्वया विनिहता यझे ध्रुवं प्राणिनो,यज्ञ किं न करोषिमातृपितृनिः पुत्रैस्तथाबांधवैः॥
तच्छ्रुत्वा क्रोधेन राजा धनपालमवक्-'अरे! किं वदसि !' स उवाच-"स्वामिन् ! सत्यं वच्मियूपं कृत्वा पशून हत्वा कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते स्वर्ग नरके केन गम्यते ॥१॥
ला॥५
॥
ॐॐ
Jain Education Internat
_05
For Private & Personal use only
www.jainelibrary.org