SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ SEARCR व्याख्यान 20 40- 42-ANCHAR ततो नृपाज्ञया सम्यग्धर्मी प्राहएषा तटाकमिषतो वरदानशाला, मत्स्यादयो रसवती प्रगुणा बनूव । पात्राणि यत्र बकसारसचक्रवाकाः, पुण्यं कियन्नवति तत्र वयं न विद्मः ॥१॥ तत्रापि नृपो दितीयदृष्टौ दृष्टिं ददौ । ततो यज्ञे हन्तुमानीतस्य छागस्य दीनां गिरमाकये 'किं पशुरसौ व्याहर-|| तीति' नृपेण पृष्टः । कविराजः प्राहअस्मान् हन्तु पदे पदे बलिकृते दग्धांश्च(ग्धाच)जग्धैस्तृणैरमत्कुदिररहदक्षमनुजैर्नामोच्यते पश्चिति ।। श्रावां जामिकलत्रनेदविकलाः सत्कुत्पिपासा वयं, तेनास्मान्नय देव देवसदनं प्रार्थन्त्यजास्त्वामिति॥॥8 ततो राजा धनपालमवक्-'पमित! अयं किं कथयति?' । सोऽवक्|" नाहं स्वर्गफलोपनोगतृषितो नान्यर्थितस्त्वं मया, संतुष्टस्तुणलक्षणेन सततं साधो न युक्तं तव । स्वर्ग यान्ति यदि त्वया विनिहता यझे ध्रुवं प्राणिनो,यज्ञ किं न करोषिमातृपितृनिः पुत्रैस्तथाबांधवैः॥ तच्छ्रुत्वा क्रोधेन राजा धनपालमवक्-'अरे! किं वदसि !' स उवाच-"स्वामिन् ! सत्यं वच्मियूपं कृत्वा पशून हत्वा कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते स्वर्ग नरके केन गम्यते ॥१॥ ला॥५ ॥ ॐॐ Jain Education Internat _05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy