SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ स्तंज. ॥४ ॥ तेन मुनिः स्मृतः, अशनायाकारितश्च । तस्मिन्नेवाहानि केनापि वैरिणा मोदके विषं क्षिप्तमासीत्, तद्दीयमाने मुनिनो- व्याख्यान क्तम्-'न कहपतेऽयम्' । सोऽवक्-'किमन्तर्विषमस्ति ?' साधुनोक्तम्-'एवमेव' । ततो धनपाखेन परंपरया वैरिक्षितं || २३ विषं विज्ञाय स्वजीवितरक्षकं मुनि प्राह-जवलिः कथं ज्ञात' । मुनिना प्रोक्तम्-" पूर्वसूरिवचसा ज्ञातम् । तथाहि-र दृष्ट्वान्नं सविषं चकोरविहगो धत्ते विरागं दृशोहँसः कूजति सारिका च वमति क्रोशत्यजस्र शुकः । विष्टां मुश्चति मर्कटः परभृतःप्राप्नोति मृत्यु दणात् क्रौञ्चो माद्यति हर्षवांश्च नकुलःप्रीतिं च धत्ते विका तेने मोदकं वीक्ष्य पञ्जरस्थोऽयं चकोरो नयने न्यमीलयत्, इत्यादिना मया ज्ञातम्" । तनिशम्य विस्मितो धन-II |पालः । पुनर्दध्यानीतम् । साधुः प्राह-त्रिदिनीयमिदमपि न कटपते' । बुधोऽवक्-'किमत्र जीवाः सन्ति ? । 'एवमेव' || इत्युक्त्वा साधुना दनि यावकरसं मुक्त्वा जीवा दर्शिताः । ततः प्रासुकं ददौ । ततो मुनि प्रत्याह-जगवन् ! युष्मान्| दृष्ट्वा जूयो यो मम ज्राता स्मरति' । साधुरवक्-'हे सखे! तव समीपे त्वज्ञातवास्ति' । इति वाक्येन सप्रत्ययःस मुमुदे । ततः शोजनस्तं निश्चलं श्रावकं कृत्वाऽन्यत्र विजहार । धनपालः पञ्चशतपमितेषु मुख्योऽजनि। । अन्यदा जोजः पञ्चशतीपतियुतः पापध्ध्यं गतः । तत्रैकं हरिणमेकेन बाणेन हतवान् । ततः पलायमानान् श्वापदान् वीक्ष्य राजा कविराज पाह ॥ किं कारणं तु कविराज मृगा यदेते, व्योम्न्युत्पतन्ति विविखंति जुवं वराहाः। देव! त्वदस्त्रचकिताः श्रयितुं प्रयान्ति, एके मृगाङ्कमृगमादिवराहमन्ये ॥१॥ - - Jain Education Interna _05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy