________________
--
म्
--
मन्दबुझेः पुरुषस्थ, न तु संपूर्णस्याघादज्ञानां महतामिति । यथा कुविकहपानां परिचयेऽपि केचित् गुणाः प्रत्युत । तेषां सम्यग्दर्शनं स्फुटतर कुर्वन्ति।
अत्रार्थे धनपाखकविप्रबन्धः। स चायम्धारानगयों लदमीधरविप्रस्य पौ तनुजन्मानौ धनपाल शोजनाही जातौ । एकदा तस्य गृहे न्यस्तो निधिर्बहु विखोकितोऽपि न लन्यते । अन्यदा वेदानामपि ज्ञातारस्तत्रागता जिनेश्वरसूरयो खदमीधरेण पृष्टा ऊचुः-" यद्येकं पुत्रममा ददासि तदा तव निधिं दर्शयामः" । तेनापि प्रतिपन्ने गुरुपादैरहिवलयचक्राम्नायेन निधिदर्शितः । क्रमादन्त्यावसरे तेन । स्वप्रतिज्ञा पुत्राच्यां ज्ञापिता । सखेदं पितरं वीदय शोलनःप्राह-"अहं त्वामनृणं करिष्यामि" । ततस्तन्मृते स्वजनमना-14 पृच्छयैव गुरुपार्श्वे दीक्षां जग्राह । ततो धनपाखनयेन गुरुनिर्माखवे विहारो निपिञ्चः । शोजनो महाविधान् जिनस्तुतिकरणव्यग्रमना विहरणाय गतः । तपात्रमोचनसमये दृषत्पात्रमादायागतो गुर्वन्यणे । तत् दृष्ट्वा तत्स्पर्धाकारिजि-18| हसितः- अहो ! अस्य महालानोदयो जातः । ततः शोलनेन गुरु प्रति यथास्थितं प्रोकम् । तत्वा काव्यानि दृष्ट्वा । गुरुर्जहर्ष । अन्यदा गुरुराह-"नोः शिष्य ! त्वं तत्र गत्वा जैनषिणं धनपालं बोधय" । तदङ्गीकृत्य शोजनस्तत्र गतः ।। अवन्त्या घारे प्रविशन् धनपाखेन दृष्टः । तेन हास्यात्प्रोक्तम्-'गर्दनदन्त जदंत ! नमस्ते' । साधुः प्राह-मर्कटकास्य वयस्य सुखं ते? । इति मुनेर्वचश्चातुर्यानिर्जितोऽस्मीति विचिन्त्यावक्–'कस्य गृहे वसतिस्तव साधो' । साधुराह'यस्य रुचिस्तस्य गृहे मम वसतिः । ततस्तं विधांसं मत्वा धनपालः स्वगृहे समुत्ततार । ततः स्वीकसि जोक्तुमुपविशता ।।
-
-
-
-
--
उ.प्रा.९ Jain Education Internation
(8105
For Private & Personal use only
| www.jainelibrary.org