________________
स्तंन.
॥४
॥
CROSORRC-Rococcc
त्पतन्ति । तान् शोधयित्वा ते वणिजो गोखिकाः गृह्णन्ति । हे गौतम स सुमतिः परमाधार्मिकतश्युत्वान्तरंगोलिको व्याख्यान. नरो जविष्यति । पुनस्तदेव देवत्वं । इत्थं सप्त जवान् यावत् ज्ञेयम् । ततो व्यन्तरत्वं वृदत्वं पवित्वं स्त्रीत्वं षष्ठनरकत्वं ॥ २३ कुष्ठिनरत्वं च । इत्थमनन्तं कालं परिघ्रम्य कर्मक्ष्ये सार्वजौमपदं प्राप्य प्रव्रज्यां गृहीत्वा मुक्ती गमिष्यति । नागिवस्तु । पाविंशतितमजिनपार्चे दीदां प्राप्य मुक्तिं गतः”।
___ विशेषतोऽयं प्रबन्धो महानिशीथचतुर्थाध्ययनतो ज्ञेयः । निशम्य वृत्तं सुमतेः सदास्तिकैः, कुशीलशंसां त्यजत सताऽमताम् । विशुद्धसम्यक्त्वविनूषितस्तथा, सुसंगतो नागिल आप मुक्तिम् ॥१॥ ॥ इत्युपदेशप्रासादे वितीयस्तंने कुशीवशंसोपरि नागिलदृष्टान्तः॥२२॥
॥ अथ त्रयोविंशतितम व्याख्यानम् ॥३॥
श्रथ पञ्चमो मिथ्यादृष्टिसंस्तवदोषो वितन्यते । मिथ्यात्विनिः सहालापो गोष्ठी परिचयस्तथा । दोषोऽयं संस्तवो नाम सम्यक्त्वं दूषयत्यसौ ॥१॥
सुगमः । नवरं तैः सह परिचयो दोषाय स्यात् । तक्रियाश्रवणावलोकनाच्या दर्शनजेदः संजाव्यतेऽनेकान्ताश
SEASESCESS
Jain Education Int
2
010_05
For Private & Personal use only
www.jainelibrary.org