SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ स्तंन. ॥४ ॥ CROSORRC-Rococcc त्पतन्ति । तान् शोधयित्वा ते वणिजो गोखिकाः गृह्णन्ति । हे गौतम स सुमतिः परमाधार्मिकतश्युत्वान्तरंगोलिको व्याख्यान. नरो जविष्यति । पुनस्तदेव देवत्वं । इत्थं सप्त जवान् यावत् ज्ञेयम् । ततो व्यन्तरत्वं वृदत्वं पवित्वं स्त्रीत्वं षष्ठनरकत्वं ॥ २३ कुष्ठिनरत्वं च । इत्थमनन्तं कालं परिघ्रम्य कर्मक्ष्ये सार्वजौमपदं प्राप्य प्रव्रज्यां गृहीत्वा मुक्ती गमिष्यति । नागिवस्तु । पाविंशतितमजिनपार्चे दीदां प्राप्य मुक्तिं गतः”। ___ विशेषतोऽयं प्रबन्धो महानिशीथचतुर्थाध्ययनतो ज्ञेयः । निशम्य वृत्तं सुमतेः सदास्तिकैः, कुशीलशंसां त्यजत सताऽमताम् । विशुद्धसम्यक्त्वविनूषितस्तथा, सुसंगतो नागिल आप मुक्तिम् ॥१॥ ॥ इत्युपदेशप्रासादे वितीयस्तंने कुशीवशंसोपरि नागिलदृष्टान्तः॥२२॥ ॥ अथ त्रयोविंशतितम व्याख्यानम् ॥३॥ श्रथ पञ्चमो मिथ्यादृष्टिसंस्तवदोषो वितन्यते । मिथ्यात्विनिः सहालापो गोष्ठी परिचयस्तथा । दोषोऽयं संस्तवो नाम सम्यक्त्वं दूषयत्यसौ ॥१॥ सुगमः । नवरं तैः सह परिचयो दोषाय स्यात् । तक्रियाश्रवणावलोकनाच्या दर्शनजेदः संजाव्यतेऽनेकान्ताश SEASESCESS Jain Education Int 2 010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy