SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ 4-CREASE A -NCRACAAAA%C454 है पम्"। "हे गौतम ! तेनानन्तसंसारित्वमर्जितं, तथापि संदेपेण शृणु-जवणोदधौ गंगासिन्धू महानद्यौ प्रविष्टे स्तः । तत्प्रदेशाद्दक्षिणनागे वेदिकातः पञ्चपञ्चाशद्योजनान्यतिक्रम्य तत्र सार्धघादशयोजनप्रमाणो हस्तिकुंलाकारः सप्तायो-12 8 जनोन्नतो दीपोऽस्ति । तत्र तिरस्कृतकजालकेशकादंबिनीनमराजाः सप्तचत्वारिंशत् कन्दराः सन्ति । जगन्दरामयानु-18 कारा विद्यन्ते तासु जखचारिणो नराः प्रथमसंहनिनो मद्यमांसपा मषीकूर्चकाला मुर्गन्धिनश्चान्तरंगोलिकानामानश्च । तेन्यो निःसृतान्तरंडगोखिकाश्चमरीपुचकेशैर्ग्रथनं कृत्वा कर्णयोर्निबध्य समु प्रविशन्ति । तेषां जन्तवो न प्रभवन्ति । तदा | 8/ समुजान्तःस्थरत्नादि संगृह्य स्वस्थलं आगच्छन्ति"। तदा गौतमेन पृष्टम्-"जगवन् ! केनोपायेन गृह्णन्ति ?"।प्रनु- राह-"गौतम । लवणोदधौ रत्नाहोऽन्तीपोऽस्ति । तत्र वासिनो रत्नवाणिजः यत्र समुजनिकटे वनशिलासंपुटानि । घरदृसंस्थानानि सन्ति तत्रागत्य तान्युद्घाट्य मध्ये चतस्रो महाविकृतीः प्रमुश्चन्ति । ततस्ते यत्रान्तरंगोलिकाः सन्ति, तत्र मांसादीन् गृहीत्वा वणिजः समागन्ति । ततस्ते दूरतस्तान् वीक्ष्य हन्तुं प्रधावन्ति । वणिजोऽपि मांसादिनृतानि पात्राणि तेषां जहणाय पदे पदे निहिप्य जटिति प्रत्यावर्तन्ते । तेऽपि वणिजां पृष्ठे प्रधावन्ति । P यावत् वज्रशिलासंपुटं । तत्रागत्य च तन्मध्ये मांसादिलक्षणाय ते प्रविशन्ति । वणिजश्च स्वस्थाने गच्छन्ति । ततस्ते । 3. मांसादि परिजुञ्जानाः सप्लाष्ट दश पञ्च वा दिनानि यावत् गमयन्ति, तावत् ते वणिजः ससन्नाहखड्गा श्रागत्य सप्ताष्टममबै-81 स्तानि परिवेष्टयन्ति, अन्ये पुनः पूर्वोद्घाटितानि मुजितानि कुर्वन्ति । कदाचिदेकोऽपि तन्मध्यानिःसरति तदा तान् । सर्वाग्निहन्ति । ईदृशास्ते बखिनस्तन्मध्ये संवत्सरं यावदमृतास्तिष्ठन्ति । महावेदनयातानां तेषामवयवा बहिम्प्रदेशे पिष्टव SE Jain Education Interne 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy