SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ स्तंज. खाख्यौ धौ धनाढ्यौ त्रातरौ स्तः। अन्यदा केनचित्कर्मणा तान्यां निर्धन प्राप्ते परस्परं चिन्तितम्-" श्रावां विन- व्याख्यान. २ वाजावेऽन्यजनपदे गन्नावः” । ततः शुनेऽहि निर्गतौ । एकदा मार्गे गढ़दू . तान्यामेकेन श्राधेन सह पञ्च साधवो 81 गन्तो दृष्टाः । सुसाथै ज्ञात्वा तैः सह तौ गतिं चक्रतुः। एकदा तेषां चेष्टया नाषणेन च कुशीवत्वं चित्ते निधाय है। नागिलः सुमतिं स्माह-" आवयोरेनिः सह गमनं नाईम् । यतः श्रीनेमिजिनमुखतः श्रुतं सूत्रं “जहा एवंविहे अण-12 गाररूवे नवंति, ते कुसीले, ते दिखीए वि निरिरिकथं न कप्पंति" । अत एतान् कुदृष्टीन मुक्त्वाऽने व्रजावः । ततः * सुमतिः वक्रदृष्ट्या प्राह-"श्मे साधवो गुणिनो दृश्यन्ते, अत एनिः सह आलापगमनादिकं युक्तमेव” । ततो नागिलः प्राह-" अहं मनसापि साधुदोषग्रहणं न करोमि किं तु-"मए जगवळ तित्ययरसगासे एरिसमवधारियं, जहा ||कुसीले श्रद्दच्चे" । ताहे जणियं सुमश्णा-"जारिसो तुमं निबुधि तारिसो सोवि तित्ययरो, जेण तुझमेवं वायरि-18/ यति" । एवं वदतस्तस्य नागिलेन स्वहस्तेन मुख स्थगितं, ऊचे च-"अरे बन्धो ! अनन्तसंसारनिदानं मैवं वद । अहमेषु मध्ये बालतपस्वित्वं जानामि, अनेकगुप्तिविषयादिदोषदूषितत्वात् । अतः संग मुक्त्वा गवामि" । सुमतिः । पाह-"अहं त्वेषां संगं प्राणं यावन्न त्यजामि"। ततः सुमतिना तत्पाधै दीक्षा गृहीता । अथ तेषु मध्ये चत्वारः संसारं ब्रान्त्वा मुक्तिं गमिष्यन्ति । तेषु पञ्चमोऽजव्योऽस्ति । अथ गौतमो जिनं पाह-" स्वामिन् ! सुमतिर्जन्योऽजव्यो वा?"। जगवानाह-" हे इन्धजूते ! सुमतिर्जव्योऽस्ति"। गौतमः प्राह-"तदा सक्क गतौ गतः? । “हे गौतम ॥ ॥ परमाधार्मिकदेवत्वेनोत्पन्नः कुशीलप्रशंसया जिनात्याशातनया च" । गौतमः प्राह-"जगवन् ! अग्रेऽस्य किं स्वरू Jain Education InterR I 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy