________________
कुलं स्वकृत्यैरकुलप्रसूतः, सन्मानितोऽपि प्रकटीकरोति ! श्री श्रेणिकांसे निदधे यदधिदुर्गन्धया परयवधूमवत्वात् ॥ १ ॥
ततः स्मृतवीरवचनो नृपः स्मितमकरोत् । सापि तत्कालं पृष्ठात्ती या कां महास्य कारणमप्राक्षीत् । तदा तत् पूर्वजवादारज्य हास्यपर्यन्तं स्वामिनाख्यातं तच्छ्रुत्वा जातवैराग्या सा वीरान्तिके प्राव्राजीत् । श्री किस्त्रीचरितं निधाय, चित्ते जुगुप्सा यतिसंयतीनाम् ।
कुर्वन्ति जीवा न कदापि कष्टे, तेऽनुत्तरां सिद्धिगतिं लजन्ते ॥ १ ॥ ॥ इत्युपदेशप्रासादे द्वितीयस्तंने तृतीयविचिकित्सादोषत्यागे दुर्गन्धाज्ञातम् ॥ २१ ॥ ॥ अथ द्वाविंशं व्याख्यानम् ॥ २२ ॥
॥ श्रथ सम्यक्त्वतूर्यदूषणम् ॥
अतीतानागता ये च सन्ति वा येऽन्यलिंगिनः । तेषां प्रशंसनाशंसानिधो दोषश्चतुर्थकः ॥ १ ॥ सुगमम् । नवरमसौ विधा – सर्व विषयो देश विषयश्च । तत्र सर्वाण्यपि दर्शनानि सत्यानीति माध्यस्थ्येन स्तुतिः, स सर्व विषयः । देशविषयश्चायं इदमेव बुद्धवचनं सांख्यवचनं वा सत्यमिति । उज्जयथापि सम्यक्त्वदोषौ वर्जनीयाविति विशेषार्थः । अत्रार्थे महानिशीथसूत्रानुसारेए एमतिना गिलप्रबन्धं कुर्वे - मगधदेशे कुशस्थलपुरे जीवाजीवादितत्त्वज्ञौ सुमतिना गि
Jain Education Inte 2010_05
For Private & Personal Use Only
www.jainelibrary.org