________________
C
११
स्तन. दानोपार्जितनोगफलैषा मृगमदकर्पूरादिन्योऽप्यधिकसुगन्धिदेहाऽष्टवर्षा तवाग्रमहिषी नविष्यति । तदनिज्ञानं चाक्ष-व्याख्यान.
क्रीमायां जितस्य तव पृष्ठेऽधिरोहणं विधास्यति"। इति निशम्य सविस्मयो राजा श्रीजिनं नत्वा गृहमगमत् ।।
| इतश्च निर्जरितदोर्गन्ध्यकर्मा साऽनपत्यया गोपस्त्रिया गृहीता । क्रमेण यौवनं प्रपेदे। एकदा संप्राप्तकौमुद्युत्सवे वनि॥४६॥
हताश्रेणिवर्णमायागतोऽनयेन सह नृपः । तदा
श्यामा यौवनशालिनी सुवचनासौनाग्यजाग्योदया, कर्णान्तायतलोचना कृशकटी प्रागल्भ्यगर्वान्विता रम्या वालमरालमन्यरगतिर्मत्ते नकुं नस्तनी, विवोष्टी परिपूर्णचन्द्रवदना मुंगालिनीलालका ॥१॥
एतादृशीं तां गोपसुतामवलोक्य मंजातकामो नृपः स्वामूमिका तजुत्तरीयाश्चले निबध्य ततस्तदन्वेषणार्थ 'मम | मुनिका पतिता केनापि हता' इत्यजयं प्राह । सोऽपि पितुर्वचनमदंनं विदन् सर्वाण्यपि वनधाराणि निरुद्ध्यैकेन धारण हानिर्गवन्तीनां रमणीनां पाणिपटाञ्चलान्यवलोकयन् तस्या उत्तरीयाञ्चलतो निर्गतां तामूर्मिकां वीक्ष्यापृच्छत्-" त्वया राज्ञोऽङ्गुलीयकं कत्रं गृहीतम् ?" । तदा सा कर्णो पिधाय 'नाहं किमपि जानामि' इत्यवदत् । तच्चसेङ्गितेन चौदा-1
11 र्यपरां तां मत्वा मंत्री दया-"नूनमेपा न चौर्यकारिणी, किं तु जातरागस्य पितुः कर्तव्यम्” । ततस्तया सह मंत्री नृपोपान्तेऽन्येत्यांच-“हे देव अनया भवतां चित्तमचोरि, तेन मुजिकाकया पर्याप्तम्" । श्रेणिकोऽप्येवमेवेति | निगद्य तामग्रमहिपी चकार । अन्यदा जितस्य तस्य पृष्ठे निःशंक साऽधिरूढा । यतः
OM
___JainEducation inte
2
010_05
For Private Personal use only
www.jainelibrary.org