SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ RRRRRRRRRR शंका हि सकलपदार्थनाक्त्वेन अव्यगुणविषया, विचिकित्सा तु क्रियाविषयैव । यघा मुनिजने मलमलिनगात्रं वीक्ष्य जुगुप्सा सदाचारमुनिनिन्दा “ यदीमे प्रासुकवारिणाङ्गप्रदालनं कुर्वते तदा को दोषः स्यादिति"। इयमपि जगवधर्मा६ नाश्वासरूपत्वात् सम्यग्दर्शने दोष इति प्रदेशार्थः । अत्रार्थे उर्गन्धाराङ्गीप्रबन्धो ज्ञेयः तथाहि| राजगृहे श्रेणिकः पार्थिवः । एकदा तत्र समवसृतं श्रीवीर नन्तुं सर्वा गबन् स राजा मुर्गन्धपराजवाघस्ना चाणानि पिदधानान् सैनिकानवलोक्य किमेतदिति कमपि स्वं सेवकमप्राक्षीत् अस्य दुर्गन्धस्य निदानम् । तदा ६" अध्वनि जातमात्रैका बालिका पतितास्ति" इति तेनोक्ते राजा 'पुद्गलानां परिणाम एषः' इति प्रोच्य तां तथारूपां| पतितां विलोक्य समवसरणे गत्वा श्रीवीरं प्रणम्य चावसरे तस्याःप्राक्चरितमपृचत जगवानाह-वाणिज्यशालिग्रामेट धनमित्रस्य श्रेष्ठिनो धनश्रीः सुता । एकदा ग्रीष्मौ तस्या विवाहे प्रारब्धे तदोकसि जिदार्थ साधवः समेताः । तदा | 2 तापित्रादिष्टा सा प्रतिलालयितुं प्रचक्रमे । तदा चाप्रतिकर्मितशरीराणां महात्मनां स्वेदमलबुर्गन्धेन मोटितमुखकमला|8| जातयौवनबला सर्वाजरणशालिनी मनोहराङ्गरागतांमवहारिणी सा धनश्रीर्दध्या-"अहो ! निष्पापे श्रीजिनमार्गे स्थिता अमी साधवो यदि प्रासकेनापि वारिणा सान्ति तदा को दोषः" इति जगप्सान कर्मानालोच्य मृता साऽत्र राजगृहे गणिकोदरे सुतात्वेनोत्पन्ना । तेन सुष्कर्मणा गर्नस्थिता सा मातुज़ुशमरतिमकरोत् । तेन गर्नेणोविग्ना सा81 वेश्या गर्नपातनौषधीविदधानाऽपि समये सुतां तां दुर्गन्धां प्रसूतां विष्टामिव बहिरत्यजत्" । अथ काऽस्या गतिः?' ति राज्ञा पृष्टः प्रभुः प्राह-“हे राजन् ! अनया स मुनिजुगुप्सानवः कर्मविपाकः सर्वोऽपि जुक्तः । श्रथ सुपात्र Jain Education Inter 2 010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy