SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ स्तंभ. ॥ ४५ ॥ २ " कुलदेव्यूचे - "रे पुष्ट ! मदग्रतः शीघ्रमुत्तिष्ठ । यान् स्वगृहे पूजयसि ते दास्यन्ति” । ततस्ते देवाः स्मित्वा मिथः प्रोचुः । तत्र संबोदरश्चंकिकां प्रोचे - " जये ! जकेजीष्टप्रदा जव । " चंडिकाप्युवाच - "यक्षोऽस्यानीष्टं दास्यति, यः प्रौढासने निवेशितो मत्पूर्व पूज्यते " । योऽप्यनाषिष्ट -- " एतस्यानीष्टं शासनदेवतैव दास्यति ” । एवं सर्वैर्मिथः सोपहासमुपेक्षितोऽतीव खिन्नः किंकर्तव्यतामूढः शासनदेव्योक्तः – “निषा विकथा हास्यपरानन्यान् मुक्त्वा श्री सर्वज्ञं देवाधिदेवं दीणाष्टकर्माणं कृपावतारं त्रिकालज्ञमेवाराधय, यथा जवषयेऽपि सौभाग्यश्री प्रदः स्यात् ” । तच्छ्रुत्वा तेन तथा कृतम् । ततो दृढनिराकांक्षाय तस्मै सा तफलं ददौ । पुनरधिकां समृद्धिं प्राप । प्रेत्य पुनरासन्न सिद्धिको जातः । कांख्यदोषं श्रुतगर्हितं तं समाचरन् स्याडुपहासपात्रम् । उपासक श्रीधरवत्तदत्र, कार्या नचैषा जिनशासनः ॥ १ ॥ ॥ इत्युपदेशप्रासादे द्वितीयस्तं द्वितीयदूषणत्यागे श्रीधरवणिग्ज्ञातम् ॥ २० ॥ ॥ श्रथैकविंशतितमं व्याख्यानम् ॥ २१ ॥ | अथ तृतीयो विचिकित्सादोषः प्ररूप ते । देशतः सर्वतो वापि कृत क्रियाफलं प्रति । क्रियते हृदि सन्देहो विचिकित्सा निधस्स कः ॥ १ ॥ विचिकित्साधिः सामायिकादिक्रियाफलं प्रति सन्देहः कृषीवलादीनामिव । नन्वियं शंकातो न जिन्ना । उच्यते Jain Education International 2010_05 For Private & Personal Use Only व्याख्यान. ११ ॥ ४५ ॥ www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy