SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter | यत्रापि मतिदौर्बल्यादिनिर्मोहवशात् क्वचित् । संशयो जवति तत्राप्यप्रतिहतेयमर्गला ॥ १ ॥ यथा कत्थ य मइडुब्बलेण तविहाय रियविरह वा वि । नेयगढ्यत्तणेण य नाणावरणोदएण च ॥ १ ॥ | हेऊदाहरणसंजवे य सइ सुहु जं न बुनिका । सर्व्वषुमयम वितदं तदावि तं चिंतए मश्मं ॥ २ ॥ haarगमगम्या ये पदार्थास्ते श्रस्मदादिप्रमाणपरीक्षा निरपेक्षा आत्मप्रमाणेन कृत्वा न संदेग्धुं योग्याः । ॥ इत्युपदेशप्रासादे द्वितीयस्तं सम्यक्त्वप्रथम दूषणोच्चाररूपमे कोनविंशतितमं व्याख्यानम् ॥ १७ ॥ ॥ अथ विंशं व्याख्यानम् ॥ २० ॥ । अथ द्वितीयमाकांक्षादोषं स्पष्टीकरोति । | देशतः सर्वतो वाप्य जिलाषः परदर्शने । स श्राकांक्षानिधो दोषः सम्यक्त्वे गदितो जिनैः ॥ १ ॥ सुगमम् । परं क्वापि कमपि जीवदयादिकं गुणमवलोक्य तदेव दर्शनमाकांक्षति । तत्र देशत एकदर्शना जिलाषः सर्वतश्च सर्वपाखंमिधर्माजिलाषः । यथा सौगतेनाक्लेशको धर्मः प्रोक्तः । तथा कापिखधिजादयोऽपि विषयानुपभुञ्जाना एव पर 2010 05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy