________________
-RRRRRC
| नार्याः कुत्रापि कस्याश्चिद्दारको कौ बजूवतुः। सपत्नीतनुजूरेको हितीयश्चात्मजूयोः ॥ १॥ प्राप्तयोःखशाखाया , माषपेयामदत्त सा । अचिन्तयत्सपत्नीजूः पेयासौ मदिकान्विता ॥ २॥ इत्याशंकी वमन्नित्यं वगुलिव्याधिना मृतः।। हितीयोऽचिन्तयन्माता न प्रयन्वति मदिकाम् ॥ ३॥ एवं निःशंकतया स सुखजोगी जातः, अत एव शंका परिहार्येति।४ | अत्रार्थे श्रीवीरकेवलज्ञानोत्पत्तेः पोमशवर्षातिक्रान्ते उत्पन्नहितीयतिष्यगुप्तप्रबन्धः । स चायम्A राजगृहे गुणशीलचैत्ये चतुर्दशपूर्विणो वसुनामान आचार्याः समागताः। तेषां तिष्यगुप्तः शिष्योऽस्ति । एकदात्म
प्रवादपूर्वमधीयानस्य शिष्यस्यायं सूत्रालापः समायातः-" एगे नंते जीवप्पएसे जीवे त्ति वत्तवं सिया। नो इणमहे । समठे । एवं दो तिन्नि संखिका असंखिका वा एगप्पएसुणं विणं जीवे नो जीवे त्ति वत्तवंसिया । कहं जम्हा कसिणे पडिपुललोगागासपएसतुझे जीवे जीवे त्ति वत्तवंसिया” इत्यादि श्रधीयानस्य तस्य शंका जाता, यस्मादेकस्मिन्नन्त्यप्रदेशे जीवः, न शेषेषु, एतत्सूत्रालापकप्रमाणत्वात् । एवं प्ररूपयन्तं तं सुहृद्भूत्वा गुरुः माह-“हे शिष्य ! प्रश्रमादिप्रदेशेषु जीवत्वं नेष्यते तर्हि अन्त्यप्रदेशेऽपि तन्नेष्टव्यं, समानप्रदेशत्वात् , यथा सिकतासहस्रकणेषु तैलं नास्ति, तर्हि एकस्मिनन्त्यकणेऽपि कुतस्तैलं समायाति ? एवं सति जीवाजाव एव स्यात्, अनिष्टं चैतत्” । श्राह-"नन्वागमबाधितेयं । प्रतिज्ञा, यतोऽनन्तरोक्तश्रुते प्रश्रमादिप्रदेशान् विना चरमे प्रदेशे जीवत्वानुज्ञानात् , अतः कथं जगद्वन्धुप्रणीतं निषि | ध्यते?"। गुरुराह-"हन्त यदि सूत्र प्रमाणीकरोषि तदा तत्रैवोक्तं-"कसिमे पमिपुरमे लोगागासपएसतुझे जीवे" अतः । श्रुतप्रामाण्यमिता विप्रतिपत्तिर्न कर्तव्या । किं तु सर्वेऽपि जीवप्रदेशाः समुदिता जीवः, यथा तन्तुसमुदायैः समस्तैः
उ.प्रा.८
____JainEducation InteD E2010_05
For Private & Personal use only
www.jainelibrary.org