SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ व्याख्यान. स्तंन. I स्वामिनो यूयं, अथेप्सितं कुरुत । ततो वज्रकर्णस्योजयिनीराज्यं दत्ला सिंहरयः सेवकीकृत्य मुक्तः। ततः सर्वे स्वस्थान जग्मुः । वज्रकर्णोऽपि नियमं प्रपाट्य सर्वजीवान् क्षमयित्वा स्वर्ग गतः, मोदं च यास्यति । ॥४ ॥ श्रीवजकर्ण क्षितिपस्य वर्णनं, श्रुत्वा जिनेन्ड परिमुच्य जावुकैः । कार्या नतिनों तनुशुक्रिधारकैर्मुक्त्यङ्गनालिङ्गति येन शीघ्रतः ॥१॥ ॥इति विग्रहशुशौ वज्रकर्णजूपोदन्तः॥ ॥ इत्युपदेशप्रासादे वितीयस्तंजेऽष्टादशं व्याख्यानम् ॥ १०॥ ॥ अथैकोनविंशतितमं व्याख्यानम् ॥ अथ पञ्चमं दोषपञ्चकपरिहारस्वरूपं लिख्यतेशङ्का कांक्षा विचिकित्सा मिथ्यादृष्टिप्रशंसनम् । तत्संस्तवश्व पश्चापि सम्यक्त्वं दूषयन्त्यमी ॥१॥ KI तत्रादौ शंका । सा चेयम्-श्रीमदई में संदेहसहिता बुद्धिः शंका । सा विधा-देशतो सर्वतश्च । तत्र देशशंका एकैकपदार्थगोचरा । यथा-अस्ति जीवः, परं सर्वगतोऽसर्वगतो वा, सप्रदेशोऽप्रदेशो वा। सर्वपदार्थेष्वप्रत्ययरूपा दितीया । श्यं विधापि सम्यक्त्वदूषिका । ज्ञातं चात्र पेयापायिन्या नार्याः । तच्चेदम् ॥४२॥ JainEducation International-2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy