________________
व्याख्यान.
स्तंन. I स्वामिनो यूयं, अथेप्सितं कुरुत । ततो वज्रकर्णस्योजयिनीराज्यं दत्ला सिंहरयः सेवकीकृत्य मुक्तः। ततः सर्वे स्वस्थान
जग्मुः । वज्रकर्णोऽपि नियमं प्रपाट्य सर्वजीवान् क्षमयित्वा स्वर्ग गतः, मोदं च यास्यति । ॥४ ॥
श्रीवजकर्ण क्षितिपस्य वर्णनं, श्रुत्वा जिनेन्ड परिमुच्य जावुकैः । कार्या नतिनों तनुशुक्रिधारकैर्मुक्त्यङ्गनालिङ्गति येन शीघ्रतः ॥१॥
॥इति विग्रहशुशौ वज्रकर्णजूपोदन्तः॥ ॥ इत्युपदेशप्रासादे वितीयस्तंजेऽष्टादशं व्याख्यानम् ॥ १०॥
॥ अथैकोनविंशतितमं व्याख्यानम् ॥ अथ पञ्चमं दोषपञ्चकपरिहारस्वरूपं लिख्यतेशङ्का कांक्षा विचिकित्सा मिथ्यादृष्टिप्रशंसनम् । तत्संस्तवश्व पश्चापि सम्यक्त्वं दूषयन्त्यमी ॥१॥ KI तत्रादौ शंका । सा चेयम्-श्रीमदई में संदेहसहिता बुद्धिः शंका । सा विधा-देशतो सर्वतश्च । तत्र देशशंका एकैकपदार्थगोचरा । यथा-अस्ति जीवः, परं सर्वगतोऽसर्वगतो वा, सप्रदेशोऽप्रदेशो वा। सर्वपदार्थेष्वप्रत्ययरूपा दितीया । श्यं विधापि सम्यक्त्वदूषिका । ज्ञातं चात्र पेयापायिन्या नार्याः । तच्चेदम्
॥४२॥
JainEducation International-2010_05
For Private & Personal use only
www.jainelibrary.org