SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ACCORREC लाविषयसुखं च नुक्तम् । एकदा सा राझ्या जूषणानि दृष्ट्वात्मनो जूषणानि निन्दन्ती रुरोद "यदि त्वं सत्यो नर्ता, तदा है। राजीजूषणानि देहि" । मयाप्यङ्गीकृतं । ततो रात्रौ स्तेयार्थ राज्ञो वासमन्दिरेऽहं गतः । तत्र च श्रुतो दम्पत्योरांलापः । राझी तं पप्रच-"स्वामिन्नद्य तव का चिन्तास्ति ?" । राज्ञोक्तम्-"प्रिये ! प्रनाते वज्रको महाबन्धनं मत्करासिना 8 प्राप्स्यति, तदा मच्चित्ते सौख्यं नविष्यति । ततोऽहं तघाक्यतस्तव दाय॑ श्रुत्वाऽब्रह्मतो निवृत्तस्त्वरितं तत्कथनार्थ है समागतोऽस्मि । अथेप्सितं कुरु" । ततस्तं अव्यादिना सन्मान्य स्वयं ( वनकर्णः ) सजीजूय वहिःस्थोपपुरादि जंक्त्वा । पुरमध्ये स्थितः । ततः प्रजाते सिंहरथेन नगरं वेष्टितं । मुक्तश्च दूतः । तेनागत्य प्रोक्तम्- "हे वनकर्ण ! अस्मञ्चरणनम-13 कारेण राज्यं नुंदव । अन्यथा त्वां मारयिष्यामि" । तेनाप्युक्तम्-रेरे दूत मम नास्ति राज्येन प्रयोजनं । परं त्वं धर्मपारं देहि, यथाहमन्यत्र गत्वा स्वनियमं पालयामि” । इत्युक्ते दूतेन तत् सिंहरयस्य कथितं । ततो दूतवाक्येन | कुम्मः स तत्पुरं रुष्ट्वा स्थितोऽस्ति।इति देशोवंसनकारणमुक्तम्" । ततो रामेण लक्ष्मण उक्तः-"वत्स! गलाम तत्राश्चर्य 3 च प्रेक्षामहै । वज्रकर्णस्य साधर्मिकवात्सट्यं क्रियते” । ततो दशपुरावहिरग्रज मुक्त्वा लक्ष्मणो मध्ये गतः । वज्रकर्णेन । नोजनार्थ निमंत्रितः । ततो सदमणः प्राह-"मजाता सन्जार्यो वहिर्देवगृहेऽस्ति" । ततस्तं निमन्त्र्य सर्वेऽपि नोजिताः। ततो रामेण लक्ष्मणः सिंहरथपाधै मुक्तः । तत्र गत्वा तं नृपं प्राह-"अहं दाशरथिना मुक्तोऽस्मि । त्वं वज्रकर्णेन समं । मा युद्ध कार्षीः" । स प्राह-"अहं लरताज्ञां शिरसि वहामि" । लक्ष्मणः प्राह-"वं युधे सजो जव" । सोऽपि गज-| मारुह्य संग्रामाय समागतः । लक्ष्मणेन जित्वा स नुवि पातितः। ततः सिंहरथेनापि विज्ञप्तम्-"मयाऽझेन न झाताः -% Jain Education Inte 2 010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy