________________
स्तन
ASSACREA
ममाप्यात्महितं कथय” । ततो मुनिरुवाच-“सम्यग्दर्शनपूर्वकं हिंसादित्यजनमेवात्महितम् । तथा
Wiव्याख्यान. देवो जिणिंदो गयरागदोसो, गुरू वि चारित्तरहस्सकोसो। जीवाश्तत्ताण य सदहाणं, सम्मत्तमेवं जणियं पहाणं ॥१॥ जस्सारिहंते मुणिसत्तमेसु, मुत्तुं न नामे सिरो परस्स ।
निवाणसुकाणनिहाणगणं, तस्सेव सम्मत्तमिणं विसुकं ॥२॥ इत्यादिधर्मोपदेशेन प्रबुद्धः सम्यक्त्वमूलघादशवतानि खलौ । तत्रापि विशेषतो जिनं गुरुं च विना नान्यं नमामीत्येवं है। नियम गृहीत्वा स्वनगरे समागतः । ततो निजचित्तेऽचिन्तयत्-"अहमवन्तीशस्य सिंहरथस्य सेवकः, अतोऽवश्यं । टू प्रत्यहं प्रणामो विधेयः, तदा मन्नियमनङ्गः स्यात्" इत्यालोच्याङ्गुष्ठमुनिकोपरि श्रीमुनिसुव्रतबिम्ब कारितम् । तच्च पुरतः18
कृत्वा मनसा जिनप्रणाम बाह्यतो नृपप्रणतिं च विदधे । एकदा केनचित् खलेन राजानं सर्वोऽपि वृत्तान्तो विज्ञप्तः। ततो । राज्ञा चिन्तितम्-"अहो ! वज्रकर्णः कृतघ्नाधीशो यन्मदीयं राज्यं नुनक्ति, मम नतिमपि न करोति, तदा पुष्टस्य दंग।
एव न्याग्यः" । इत्यवधार्य संग्रामाय जेरीमदापयत् । तावतैकेन पुरुषेणागत्य प्रोक्तम्-"जो वज्रकर्ण ! साधर्मिकश्श्रेष्ठ 141 Pातुन्यं यसोचते तत्कुरु" । राज्ञा पृष्टं-"त्वं व वससि ?" । ततः स प्राह-“हे देव ! कुएमनपुरवासी वृश्चिकनामाहं
श्रावकः । एकदा बहुपण्यं धात्वोजयिन्यां प्राप्तः । तत्र वसन्तोत्सवेऽनङ्गखतां गणिकां दृष्ट्वा मोहितस्तस्याः सर्वस्वं ददौ ।
।।१।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org