SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ACCURACANCHAR परः क्रमेण सेवको जितशत्रुनृपस्य जातः । सेवया प्रसन्नीकृतनृपस्तस्मै प्रधानपदं ददौ । क्रमात्सर्वराजवर्ग वशीकृत्य राज्या भूपं निर्वास्य स्वयं राज्याधिपो जातः । निःशंकः परलोकादजीरुराश्रवकर्मसु अव्यव्ययं व्यधात्। 8] इतश्च बहुश्रुतो जूत्वा कालिककुमारेण गुरुतः सूरिपदं प्राप्तम् । स दत्तो यागं कारयन् जूरिजीवान् हन्ति । यागे । हन्यमानान् पशून वीदय राजा जहर्ष । अन्यदा कालिकाचार्यस्तत्रागात् । ततः स मातुरुपरोधेन पुष्टधीर्वन्दितुं गुरु से जगाम । मातुलं सूरि प्रणम्य दत्तोऽग्रे निषसाद । दत्तो गुरुं प्रत्युवाच-"जो मातुल ! ब्रूहि, यज्ञफलं किं भवेत् ?' इति । पृष्टे गुरुजन्तुरदाधर्ममवोचत् । स प्राह-"प्रनो! नाहं धर्म पृलामि, किं तु फलम्"। इति पुनः पुनः पृष्टो गुरुर्जगौ"दत्त ! किं त्वं न वेत्सि ? यज्ञफलं महानरक एव । तव च श्वज्रगतिनविष्यति । यतःअस्थिन वसति रुषश्च मांसे चास्ति जनार्दनः । शुक्रे वसति ब्रह्मा च तस्मान्मांस न जदयेत् ॥१॥ तिलसर्षपमात्रं तु मांसं यो जदयेन्नरः । स नरो नरकं गच्छेत् यावच्चन्द्रदिवाकरौ॥॥ BI जो राजन् दिनादस्मात्सप्तमेऽह्नि कुंनीपाकेन त्वं नरकमेष्यसि का प्रत्ययोऽत्र तेनोक्ते सूरिराह मुखे तव । दणे मृत्युक्षणात्पूर्वे नृपुरीषं प्रवेदयति ॥१॥ HT "नो मातुल ! तव का गतिः ?” गुरुराचष्ट-"अहं स्वर्ग यास्यामि" । इति श्रुत्वा तमसिना जिघांसन्नचिन्तयत् । "यद्यहं सप्तदिनेन्यः परतो जीविष्यामि, तदैनं हनिष्यामि"। ततो दत्तः सूरिं यामिकयन्त्रितं कृत्वा सौधमाविश्य संन RENCERCOACHARGACASE Jain Education Interne 2010_05 For Private & Personal use only www.jalnelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy