________________
व्याख्यान.
॥३
॥
एवमानन्दचरितं निशम्यानन्दमेराः। श्रावका मनसः शुध्ये प्रत्यहं सन्तु सादराः ॥१॥
॥ इत्यानन्दस्योदन्तः पोडशः॥ ॥ इत्युपदेशप्रासादे वितीयस्तो पोमशं व्याख्यानम् ॥ १६ ॥
॥ अथ द्वितीयं वचनशुझिस्वरूपं कथयति ॥ जीवाजीवादितत्त्वानां प्ररूपकं सदागमम् । विपरीतं वदेन्नाथ सा शुधिर्मध्यगा जवेत् ॥१॥ स्पष्टम् । अथेमां स्तौतिसदानेन गृहारंनो विवेकेन गुणवतः । दर्शनं मोक्षसौख्याझं वचःशुध्ध्यैव सक्ष्यते ॥ १॥ अत्रार्थ कालिकसूरिप्रबन्धः संप्रदायागतश्चायम्
संकटेऽपि न महान्मृषा वदेहत्तमातुससुकालिकार्यवत् ।
चंदनः सुरनिरश्मघर्षणेऽपीकुर तरसोऽपि पीलने ॥१॥ II तुरमण्यां पुरि कालिको जूदेवो बभूव । तस्य नाह्वा सहोदरा । तस्य स्वस्रीयो दत्त इति नामाऽनूत् । कालिकः
क्रमानुरूपान्ते धर्मोपदेशमाकर्य वैराग्यात्संयम जग्राह । तं शास्तारं विना दत्तोऽत्यन्तं निरर्गलोऽनूत् । स सप्तव्यसन
Jain Education Intematto
_05
For Private & Personal use only
www.jainelibrary.org