SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ व्याख्यान. ॥३ ॥ एवमानन्दचरितं निशम्यानन्दमेराः। श्रावका मनसः शुध्ये प्रत्यहं सन्तु सादराः ॥१॥ ॥ इत्यानन्दस्योदन्तः पोडशः॥ ॥ इत्युपदेशप्रासादे वितीयस्तो पोमशं व्याख्यानम् ॥ १६ ॥ ॥ अथ द्वितीयं वचनशुझिस्वरूपं कथयति ॥ जीवाजीवादितत्त्वानां प्ररूपकं सदागमम् । विपरीतं वदेन्नाथ सा शुधिर्मध्यगा जवेत् ॥१॥ स्पष्टम् । अथेमां स्तौतिसदानेन गृहारंनो विवेकेन गुणवतः । दर्शनं मोक्षसौख्याझं वचःशुध्ध्यैव सक्ष्यते ॥ १॥ अत्रार्थ कालिकसूरिप्रबन्धः संप्रदायागतश्चायम् संकटेऽपि न महान्मृषा वदेहत्तमातुससुकालिकार्यवत् । चंदनः सुरनिरश्मघर्षणेऽपीकुर तरसोऽपि पीलने ॥१॥ II तुरमण्यां पुरि कालिको जूदेवो बभूव । तस्य नाह्वा सहोदरा । तस्य स्वस्रीयो दत्त इति नामाऽनूत् । कालिकः क्रमानुरूपान्ते धर्मोपदेशमाकर्य वैराग्यात्संयम जग्राह । तं शास्तारं विना दत्तोऽत्यन्तं निरर्गलोऽनूत् । स सप्तव्यसन Jain Education Intematto _05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy