SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ * सचित्तवर्जनं चकार । अष्टम्यां त्वष्ट मासान् स्वयमारंजमत्यजत् । ततो नवम्यां घृतकप्रेष्यारम्नवर्जनं नवमासान् याव दकरांत् । दशम्यां तु स्वार्थनिष्पन्नं न बुजुजे । एकादशमीस्वरूपं चैतत्-गाथाखुरमुंडो सोएण वा रयहरणं उग्गहं च घेत्तूणं । समपर्व विहर धम्मं कारण फासंतो ॥ १॥ एवमेकादश मासान् यावत् कुर्यात् । एवमेकादशाप्येताः प्रतिमाः कुर्वन् स पञ्चमासाः पञ्चवहिरन्तः कृशो-18 ऽनवत् । ततो उर्बलत्वं ज्ञात्वा चतुःशरणपूर्वकमनशनमादाय तस्थौ । तावत्तस्य मनःशुद्ध्यावधिज्ञान मुत्पेदे । तदा तत्र है समवस्तं जिनं नत्वापृब्ध गौतमो लिक्षार्थमाजगाम वाणिज्यग्रामे । तत्रैषणीयमाहारमादाय प्रत्यागठन बहुजनत श्रानन्दोदन्तं श्रुत्वा तं सुखं प्रश्नयितुं प्राप्तः तत्रैव, सोऽपि तत्र प्राप्त स्वामिपदयुग्मं प्रणम्य तं पृष्टवान्-"जगवन् ! श्राव-18 कस्यापि अवधिज्ञानं जवति । गौतमः प्राह-"सुश्राधे नवति” । इति श्रुत्वा सोऽवदत्---"प्रजो ! मे ज्ञानमस्ति, येनोवं सौधर्म, अधः खोलुकं च तिर्यग् खवणांजोधौ दिक्त्रये पञ्चपञ्चशतयोजनानि यावत्, उत्तरस्यां दुपहिमाचलं मर्यादीकृत्य वस्तूनि पश्यामि" । इत्युक्ते गौतमः पाह-"नैतादृशं गृहमेधिनां संजवेत् , ततो मिथ्याऽष्कृतं कुरु"। | "जगवन् ! श्रवीकोक्के मिथ्यामुष्कृतं स्यात्, ततो युष्माभिरेव तदाख्येयम्" । स शङ्कितस्तत्र गत्वा तीर्थेशं पप्रन्छ । तदा विजुनापि तथैवोक्तम् । तत्वृत्वा तत्रागत्य मिथ्यामुष्कृतं दत्तम् । अथानन्दः पञ्चनमस्कियां स्मरन् सौधर्मकटपेऽरुपानविमाने चतुष्पझ्यायुदेवोऽजवत् । ततश्युत्वा महाविदेहे मोक्षपुरी प्राप्स्यति । विशेषेणायं प्रबन्ध उपासकसूत्रत श्रानन्दसुन्दरतश्च ज्ञेयः। Jain Education Internatio For Private & Personal use only www. a libraryong
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy