SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ स्तंज. १६ धूपेऽगुरुतुरुष्कौ । पेये आहारप्रकारे काष्ठपेयाख्यमुजादियुतो यहा घृततलिततंऽखास्तन्निबन्धात् जातपेयम् । पक्वान्ने व्याख्यानघृतपूराणि खएमखाद्यानि च । श्रोदनेषु कमलशालिनिष्पन्नः । विदलेषु मुजा माषाः कृष्णचणकाकारा मम सन्तु । घृतेषु || शरद्भूतं गोघृतमेव । शाकेषु चूचूसौवस्तिकमंडूकिकाश्च । मधुरेषु पट्यंको मेऽस्तु । श्रन्नेषु (तीमनेषु) वटकानि, फलेषु च है दीरामलकं, जलेष्वाकाशोदकमेवास्तु। मुखवासकृते जातिफललविंगेलाककोलकर्पूरलक्षणैः पञ्चनिः संस्कृतं तांबूलं ममास्तु। एतद्वतं जिनसमीपेऽङ्गीकृतम् । एवमन्तिमव्रतं यावत् स्वीचकार । व्रतस्वरूपमग्रे वक्ष्यते । ततस्तत्त्वज्ञः स्वजवने समाग |शिवानन्दां प्राह-"मया परमार्हतधर्मः प्रपन्नः। त्वमपि जिनान्ते सम्यग्धर्ममङ्गीकुरु" । श्रुत्वेति सखी निर्वृता तत्र गत्वा प्रतुं नत्वा जिनोदितधर्म सा प्रापत्। ततो देशचारित्रपरयोस्तयोश्चतुर्दश वर्षाणि व्यतीयुः। सोऽन्यदोन्निको निशीथे धर्मचिन्तां कर्तुं प्रचक्रमे-"अहो ममायुष्कं रागघेषेणातिगतम् । यतःलोकः पृच्छति मे वातां शरीरे कुशलं तव । कुतः कुशलमस्माकमायुर्याति दिने दिने ॥१॥ | तस्मात्प्रमादमुत्सृज्योपासकप्रतिमा अङ्गीकृत्य जिनासक्त्या पास यामि" । ततः प्रनाते निजज्ञातिकुलं वसनाशनादिना संतोष्य ज्येष्ठपुत्रे गृहजारमारोप्य स्वयं प्रति मावहनमकरोत् । तत्र प्रथमं षड्भिराकारैरुज्झितः सस्तशङ्काद्यतिचारः सम्यक्त्वप्रतिमा मासं यावदाचरत् । ततः 'पूर्व क्रियायुक्त' इति सर्वत्र योज्यम् । बादशव्रतपाखनं मासघयं यावत्ततान। ॥३०॥ ततो मासत्रयं सामायिकप्रतिमायां सोऽस्थात् । ततश्चतुरो मासांश्चतुष्पा पौषधमपालयत् । ततः पौषधेनैव निशायां चतुर्याम्यां मासपञ्चकं कायोत्सर्ग कृतवान् । ततः पूर्व क्रियापरः षष्ठ्यां पएमासं यावद्ब्रह्मचर्यपालनमकरोत् । सप्तम्यां 9A%ARSASARA% CMORE A5 in Education Internal 10.05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy