________________
॥ अथ द्वितीयः स्तंजः॥
॥ मनःशुछिरेव वर्यते ॥ मनःशुछिमवित्राणा ये तपस्यन्ति मुक्तये । हित्वा नावं जुजाच्यां ते तितीर्पन्ति महार्णवम् ॥ १॥ मतदवश्यं मनःशुद्धिः कर्तव्या सिझिमिच्छता। वह्वारंनेऽपि शुद्धेन मनसा मोदमाप्नुते ॥५॥ |
स्पष्टौ । अत्रार्थ आनन्दश्रमणोपासकप्रबन्धो शेयः । स चायम्-राजगृह श्रानन्दनामा कौटुम्बिको गुणशीखचैत्येऽन्यदा समवसृतं जिनं श्रुत्वा स्वजनः सह पत्नयां गवन् केवलिनं नत्वानकान्तव्यवस्थापिका वाणीं श्रुत्वा प्रबुद्धः सम्यक्त्वपूर्वकं दशमयमं जग्राह । तत्र प्रथमं विविधत्रिविधेन स्थूलप्राणातिपातादिपञ्चाणुव्रतानि गृहीतानि । चतुर्थव्रते है स्वदारांविना विरतिं प्रपन्नवान् । पञ्चमे स्वेचात्रव्यमानमसृजत्। चतस्रः स्वर्णकोटयो निधौ रक्षणार्थे । चतस्रश्च व्याजार्थे । चत
नश्च वाणिज्ये। तदधिकस्य नियमः। तथा दशसहस्रर्धेनुनिरेकं गोकुलम् । एवंविधानि चत्वारि गोकुलानि, सहस्राणि शकटामान, कृषिकृत हलानि पञ्च शतानि, चत्वारि वाहनानि।तदधिकस्य विरतिं चकार दिगुव्रतवर्णनं व्रताधिकारे करिष्यते।। 1मत्रतेऽनन्तकायाजदयपञ्चदशकर्मादानविरतिं जग्राह। तथा यष्टिमधुकस्य दन्तधावनं च। तैलं सहस्रशतपाकाच्यां नान्यत्तसं |
मर्दने। गोधूमकृष्टपिष्टान्यत् पिष्टं नोधर्तने च। उष्णोदकस्याष्टौ मृत्कलशान स्नाने । ऊर्ध्वाधःपरिधाने पट्टकूसध्यं च। विखेपने चन्दनागुरुकर्पूरकुङ्कुमादिन्यो नान्यत् । पुष्पेषु पुएमरीके माखतीन च । जूषणे नामाङ्गुलीयकं कर्णाजरणे च । तया |
JainEducation International 2010_05
For Private & Personal use only
www.jainelibrary.org