________________
संज.
॥४
॥
COM
नट्टकोटीनिरावृतः षट् दिनान्यगमयत् । इतो जितशत्रुजूपनक्कैर्जनैर्नृपो राज्यदानार्थ प्रकटीचक्रे । इतो रह्यमाणेषु राज-व्याख्यान. मार्गेषु अपसार्यमाणेषु अशुचिषु सप्तमे दिने दत्तो राजा दृष्टस्तुरंगाधिरूढोऽष्टमदिनत्रान्त्या राजमार्ग निस्ससार । तो 8| १७ माखिकः पुष्पपूर्णकरण्डकयुतो राजमार्गे समागात् । र्यादिनिनादैः श्रुतमात्रैरकस्मात्तस्यात्यन्तं मलोत्सर्गचिन्ताऽजूत्र मालिकस्य । लोकबाहुस्यादन्यत्र गन्तुमशक्नुवन् खब्धलक्ष्यतया त्वरितं मलोत्सर्ग तत्रैव कृत्वा तस्योपरिपुष्पपुञ्ज मुक्त्वा ।। मालिकोऽप्रतो गतः। तदा राज्ञो दत्तस्य तस्मिन्मार्गे गतस्तुरंगमखुरोत्पाटितो विड्लेशो वदनेऽविशत् । स राजा दत्त-| |स्तेन प्रत्ययेन पश्चाद्यावहानिमुखं समायाति, तावन्मंत्रिनियुक्तैः सेवकैद्धा स जितशत्रवे समर्पितः । तेन हृष्टेन कुम्ली-1 पाकेन पाचितः। मृत्वा नरकःखानामतिथित्वमयं ययौ । श्रायुःक्ष्येण सुरीन्योऽप्यनिदिवजूषणम् ॥ १॥
इत्थं परैरपि यथास्थितमेव वाक्यं, वाच्यं मृतेरवगणय्य जयं विरात् । यातीह जन्मनि जनाधिपमानताढ्यं, स्युः संपदः परनवे सुरसौख्यमुख्याः ॥१॥
॥इति वाक्शुद्ध्यां कालिकाचार्यप्रबन्धः॥ ॥ इत्युपदेशप्रासादे वितीयस्तंने सप्तदर्श व्याख्यानम् ॥ १७ ॥
GA4%लवकर
100
JainEducation Internation
10_05
For Private & Personal use only
www.jainelibrary.org