SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ संज. ॥४ ॥ COM नट्टकोटीनिरावृतः षट् दिनान्यगमयत् । इतो जितशत्रुजूपनक्कैर्जनैर्नृपो राज्यदानार्थ प्रकटीचक्रे । इतो रह्यमाणेषु राज-व्याख्यान. मार्गेषु अपसार्यमाणेषु अशुचिषु सप्तमे दिने दत्तो राजा दृष्टस्तुरंगाधिरूढोऽष्टमदिनत्रान्त्या राजमार्ग निस्ससार । तो 8| १७ माखिकः पुष्पपूर्णकरण्डकयुतो राजमार्गे समागात् । र्यादिनिनादैः श्रुतमात्रैरकस्मात्तस्यात्यन्तं मलोत्सर्गचिन्ताऽजूत्र मालिकस्य । लोकबाहुस्यादन्यत्र गन्तुमशक्नुवन् खब्धलक्ष्यतया त्वरितं मलोत्सर्ग तत्रैव कृत्वा तस्योपरिपुष्पपुञ्ज मुक्त्वा ।। मालिकोऽप्रतो गतः। तदा राज्ञो दत्तस्य तस्मिन्मार्गे गतस्तुरंगमखुरोत्पाटितो विड्लेशो वदनेऽविशत् । स राजा दत्त-| |स्तेन प्रत्ययेन पश्चाद्यावहानिमुखं समायाति, तावन्मंत्रिनियुक्तैः सेवकैद्धा स जितशत्रवे समर्पितः । तेन हृष्टेन कुम्ली-1 पाकेन पाचितः। मृत्वा नरकःखानामतिथित्वमयं ययौ । श्रायुःक्ष्येण सुरीन्योऽप्यनिदिवजूषणम् ॥ १॥ इत्थं परैरपि यथास्थितमेव वाक्यं, वाच्यं मृतेरवगणय्य जयं विरात् । यातीह जन्मनि जनाधिपमानताढ्यं, स्युः संपदः परनवे सुरसौख्यमुख्याः ॥१॥ ॥इति वाक्शुद्ध्यां कालिकाचार्यप्रबन्धः॥ ॥ इत्युपदेशप्रासादे वितीयस्तंने सप्तदर्श व्याख्यानम् ॥ १७ ॥ GA4%लवकर 100 JainEducation Internation 10_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy