________________
प्रेर्यमाणो योगी नगरमध्ये वदन राजसंसदि सहसा स्वकीयं रौषरूपं प्रकटीकृत्य प्राह-निष्कलंकां मुक्त्वा समत्सरा व्याख्यान.
गुणसुन्दरी मया निहता 'इत्युक्त्वा सर्व स्वरूपं प्रोक्तम् । देवतया सा पुष्पादिभिः पूजिता । बन्धुश्रीनगरानिर्घाटिता । | 18| ततो राज्ञा जयसेनां प्रत्युक्तं-'नोः साध्वि! वद,जगत्सु को धर्मः श्रेष्ठः?' सा प्राह-"जैनादृते सर्वेऽप्येकान्तिनः स्याघाद-18
राधान्ताज्ञा न न्याय्याः, बहुदोषदूषितत्वात्" । इति श्रुत्वा पुनर्नृपः पाच-'हे शीलसुगन्धे ! गंगाप्रयागादितीर्थेषु मध्ये है। किं तीर्थ तारकं ?' सा प्राह-'हे नृप ! अष्टषष्टितीर्थानि लोके सन्ति, तानि न स्वात्मधर्मसमर्थकानि । तीर्थ त्वेकः । सिवाचल एव । यत्र गिरौ कार्तिक शुक्लपूर्णिमादिने विश्वासिखिलौ दशकोटिमुनिभिः सह मुक्तिं गतौ । फागुनशुक्ल-31 ६ दशमीदिने नमिविनम्याख्यौ विकोटिमुनिभिः सह सिधौ। फागुनशुक्लाष्टमीदिने श्रीयुगादिदेवः नवनवतिपूर्ववारान् । है यावदत्र समागात्।श्रीशान्तिजिनेनात्र चातुर्मासकं कृतं । तदा सप्तदशकोटिनरा मुनिलिंगेन तथा गृहिलिंगेन सिनाः। तथा ।
च दितीयजिनहस्तदीक्षितसाधवः पञ्चनवतिसहस्रमिता अत्र वर्षाकाले स्थिताः। तेषु मध्ये कार्तिकशुक्लपूर्णिमादिने दशसहस्रमिताः केवलं प्राप्य सिद्धाः आश्विनशुक्लराकायां पञ्च पाएमवा विंशतिकोटिनतिभिः सह सिधाः । फागुनशुक्लत्रयोदशीदिने शाम्बप्रद्युम्नकुमारौ सार्धत्रिकोटिमुनिन्निः सह सिधौ ॥ श्रीकाखस(कालिक)मुनिः सहस्रसंयमिभिः सह सिद्धः । श्रीसुजनमुनिः सप्तशतयतितिः सह सिधः। श्रीरामचन्द्रः पञ्चकोटिन्जिः सह, श्रीरामन्त्राता जरतस्त्रिकोटिनिः सह, वसुदेवस्य पासप्ततिसहस्रस्त्रीमध्ये पञ्चत्रिंशत्सहस्रस्त्रियः सिझगिरी मुक्तिं गताः। सप्तत्रिंशत्सहस्रस्त्रियोऽन्यत्र सिझिं प्रापुः।
AAAAAKANSACX
SIIRRESIASISEX
___JainEducation interna-L
1005
For Private & Personal Use Only
www.jainelibrary.org