________________
देवकीरोहिण्यौ तु अागामिकाले जिनत्वं प्राप्स्यतः । सुकोशखर्षिाघीकृतोपसर्गेण पंगुलगिरौ सिद्धः । इत्याद्यनन्तसाधवोऽत्र सिद्धाः सेत्स्यन्ति च । तथा श्रीचैत्रपूर्णिमादिनेऽत्र गिरौ श्रीपुरीकगणनृत् पञ्चकोटिमुनिभिः सह सिमः । श्रतो हे नृप ! समस्ततीर्थयात्राफलं सकृत् शत्रुञ्जयती| दृष्टे स्यात् " । इति श्रुत्वा नृपादयः सर्वेऽपि श्रीजिनशासनधर्म श्रीसिघाचलं तीर्थ च स्वीचक्रुः । ततो राज्ञा सा समहं गृहे प्रेषिता । क्रमेण प्रव्रज्यां संगृह्य सा वर्णनीयपदमवाप।
स्याहादराकान्त विचारचेताः, कुदर्शनाशंसनमुक्तरागा। जयादिसेना मनसः प्रशस्त्या, क्रमेण सानन्तसुखं समाप ॥१॥ ॥ इत्युपदेशप्रासादग्रन्थस्य वृत्तौ प्रथमस्तंने पञ्चदशं व्याख्यानम् ॥ १॥
॥इति प्रथमः स्तंजः॥१
- A3-%
AC%EX
कककककाऊ5
उ.
प्रा.
JainEducation Internatidio10_05
For Private & Personal use only
www.jainelibrary.org