SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ देवकीरोहिण्यौ तु अागामिकाले जिनत्वं प्राप्स्यतः । सुकोशखर्षिाघीकृतोपसर्गेण पंगुलगिरौ सिद्धः । इत्याद्यनन्तसाधवोऽत्र सिद्धाः सेत्स्यन्ति च । तथा श्रीचैत्रपूर्णिमादिनेऽत्र गिरौ श्रीपुरीकगणनृत् पञ्चकोटिमुनिभिः सह सिमः । श्रतो हे नृप ! समस्ततीर्थयात्राफलं सकृत् शत्रुञ्जयती| दृष्टे स्यात् " । इति श्रुत्वा नृपादयः सर्वेऽपि श्रीजिनशासनधर्म श्रीसिघाचलं तीर्थ च स्वीचक्रुः । ततो राज्ञा सा समहं गृहे प्रेषिता । क्रमेण प्रव्रज्यां संगृह्य सा वर्णनीयपदमवाप। स्याहादराकान्त विचारचेताः, कुदर्शनाशंसनमुक्तरागा। जयादिसेना मनसः प्रशस्त्या, क्रमेण सानन्तसुखं समाप ॥१॥ ॥ इत्युपदेशप्रासादग्रन्थस्य वृत्तौ प्रथमस्तंने पञ्चदशं व्याख्यानम् ॥ १॥ ॥इति प्रथमः स्तंजः॥१ - A3-% AC%EX कककककाऊ5 उ. प्रा. JainEducation Internatidio10_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy