________________
कार्यार्थी जजते लोको न कश्चित् कस्यचित् प्रियः। वत्सः क्षीरदयं दृष्ट्वा परित्यजति मातरम् ॥१॥ I सोऽपि नित्यं जिदार्थमेति । सा नवनवां निदां ददाति । एकदा प्रत्युपकाराय तामाह-'हे मातर्यत्तव कार्य स्यात्त-11
कथय, याहं करोमि । तया सगजदकंवं पुत्रीःखं कथितं । तबृत्वाह योगी-“हे मातर्जयसेनां मंत्रेण हत्वा मन्नगिनी सुखिनी न करोमि तदाग्निं प्रविशामि" । इति सन्धां कृत्वा स्वस्थाने गतः। ततश्चतुर्दश्यां प्रेतवने एकं मृतकमा-16 नीय पूजयित्वा वैतालीविद्याजापेन तेन तब वेताली प्रत्यक्षीकृता । सा तं प्रत्याह-'हे योगिन् ! यत्कार्य तत्समा.
दिश' । तेनोक्तं-'हे महाविद्ये ! जयसेनां मारय' । तथेति स्वीकृत्य तत्समीपे समागत्य यावविलोकयति तावत्तां सम्य1 क्त्वस्थिरचित्तां कायोत्सर्गस्थां दृष्ट्वा सा वेताली धर्ममहिम्ना विगतामर्षा तां प्रदक्षिणीकृत्य व्याघुट्य वने गता । तां विक
रालां दृष्ट्वा योगी जयेन पलायितः । तेनान्येद्युः पुनर्वितीयवारं प्रेरितापि तस्यां विरूपं कर्तुमक्षमाऽट्टाहास मुक्त्वा
गता। एवं वारत्रयमजूत् । चतुर्थवेलायां निजावसानजयेन योगिनोक्तं-'नो देवि ! योर्मध्ये या पुष्टा तां शीघ्र 12 मारय' । ततो देवगुरुजक्तां जयसेनां विमुच्य कायचिन्तार्थमुस्मितां तां प्रमादिनी गुणसुन्दरी खङ्गेन विनाश्य साधका
या सा स्वस्थाने गता। ततो जयसेना कायोत्सर्ग समाप्य बहिरागता तां सपत्नी तथाजूतां वीक्ष्य चिन्तयति स्म
हो पूर्वकर्मतो मे एष कलंकः समायातः । एवं विचिन्त्योपप्रवक्ष्यार्थ पुनः स्मरणं चकार। इतः प्रत्यूषे रजन्यां किं वृत्तमिति गवेषणार्यमुत्सुका बन्धुश्री पुत्रीगृहे समागता । पुत्री काखकृतां दृष्ट्वा पूत्कारं कृत्वा नृपं प्रत्याह-'हे राजन् । मम सुता जयसेनया सपत्नीति मत्सरेण हता । ततो राका रुष्टेनाकारिता । पृष्टा सती यावन्न वदति तावठासनदेच्या
SECREGACCANSA-
46
Jain Education Internet
1010_05
For Private & Personal use only
www.jainelibrary.org