SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ स्तंज. XARXES है परं वन्ध्यत्वदोषान्विता । सा स्वामिनं प्रत्येकदा प्राह-"स्वामिन् सन्तानार्थ विवाहं कुरु । पुत्रं विना नौ कुलं न शोजते । यमुक्तम् "यत्र नो स्वजनसंगतिरुच्चैर्यत्र नो लघुलघूनि शिशूनि। यत्र नास्ति गुणगौरवचिन्ता, हन्त तान्यपि गृहाण्यगृहाणि ॥ १॥" | श्रेष्ठिना जणितं-"जो न ! त्वयोक्तं सत्यं, परं विषयादिसुखनिरपेहं मच्चित्तं वर्तते । तयोक्तं-'स्वामिन ! सन्तानार्थ न इष्टमिदं । ततः श्रेष्ठी मौनं कृत्वा स्थितः । तया कस्यचिदिन्यस्य कन्यां गुणसुन्दरी याचयित्वा परिणायितः । ततः शनैर्जयसेना सपत्यां सर्व गृहजारमारोप्य स्वयं धमोजिमुखी जाता। क्रमेण गुणसुन्दयोः पुत्रोऽजूत । एकदा बन्धुश्रियया निजां सुतां प्रत्युक्तं-'नोः पुत्रि! तव सुखमस्ति ?' गुणसुन्दा प्रोक्तं-“हे मातः ! सपत्युपरि मां दत्वा किं सौख्यं पृष्ठसि ? प्रथम मुंमनं कृत्वा पश्चान्नदात्रं पृचसि, जलं पीत्वा गृहं च । ममेषन्मात्रमपि सौख्यं नास्ति । मम प्रियोऽपि सपल्या रक्तोऽस्ति” । बन्धुश्रियोक्त-“हे वत्से ! रागेण कलया च तया यदि वृयोऽसौ वाह्यते तदाऽपरस्य | किं । यमुक्तम्वायुना यत्र नीयन्ते कुञ्जराः षष्टिहायनाः । गावस्तत्र न गण्यन्ते मशकेषु च का कथा ॥१॥ तथापि हे पुत्रि ! त्वं स्वस्था जव । त्वत्सपत्नी विनाशोपायं करिष्ये । त्वं जतुहे ब्रज” । तत एकदा निक्षार्थमागतं रुजमूर्तिमिव सातिशयं कापालिकं दृष्ट्वा स्वकार्यकरणायानेकरसयुतान्नं दत्तं तस्मै । यतः REA4%AC-% *999 ॥३५ ।। Jain Education Internal 1010 05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy