SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ 8 ततः कोणिकोऽपि स्वमतिज्ञामापूर्य चंपायां प्राविशत् । कूलवालकोऽपि देवगुर्वाशातनापरो मागधिकासंगोनवपापे ना नेकपुर्गतिनाग नविष्यति । इति नविकमनुष्याः कूलवालस्य साधोश्चरितमतिफुरन्तं सम्यगाकये तूर्णम् । विषमविषसमानाशातनां सद्गुरूणां, न कुरुत यदि वाञ्छा विद्यते निवृतौ वः॥ (त्यजत मनसि वाञ्छा विद्यते निवृतेर्वः)॥१॥ ॥ इत्युपदेशप्रासादे प्रथमस्तंने चतुर्दशं व्याख्यानम् ॥ १४ ॥ ॥ अथ पञ्चदशं व्याख्यानम् ॥ १५ ॥ विनयकथनानन्तरमथ चतुर्थ त्रिशुविधारमुच्यते-- मनोवाकायसंशुभिः सम्यक्त्वशोधनी नवेत् । तत्रादौ मनसः शुद्धिः सत्यं जिनमतं मुणेत् ॥ १॥2 PI जिनमतमहत्प्रणीत सकसजावावि वकं पादशांगीरूपं शास्त्रमलिकेतरं । अन्यत्सर्व खौकिकं परतीर्थिकशासनमसारं | मुणेत् । तस्य मनःशुधिरित्यर्थः । अत्रार्थे जयसेनायाः प्रबन्धोऽनिधीयते नायिन्यां संग्रामशरो नृपोऽस्त । तत्र वृषश्रेष्ठी। तस्य कलत्रं जयसेना सम्यक्त्वगुणविशिष्टा पत्यनुगाउजवत् । Jain Education Internal2 010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy