SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter गात् । ततो दर्भसंस्तार के निषद्यालोचितप्रतिक्रान्तः समाधिना मृत्वारुणाजविमाने चतुष्पस्यायुष्कः सुरोऽजनि, विदेहे मोक्षमेष्यति । विशेषेणायं वृत्तान्तः पश्चमांगतो ज्ञेयः । ततश्चेटकमुक्तो बाणः कोणिकाग्रे शक्रेण वज्रकृतकवचे श्रास्फास्य जुव्यपतत् । सत्यप्रतिज्ञः पुनर्नामुचत् द्वितीयं बाएं । द्वितीयेऽपि दिने बाणो मुधाऽभूत् । ततश्चेटको विशालायामविशत् । ततो हविवौ रात्रौ सेचनकारूढौ तद्वलं निहत्य | सत्वरं प्रत्यागच्छतः । स्वबलं ताभ्यां बहु हन्यमानं वीक्ष्य तेन स्वसैन्यस्य परितः खादिरांगारपूर्णा खातिका रहः कारिता । ततस्तौ दावपि सिन्धुराधिरूढौ तडुपकंठं समीयतुः । स करी विजगतश्वन्नां ज्वलत्खातिकां दृष्ट्वा मैतौ विनशतामिति । मत्वा पुरः पदमपि नाधत्त । ताच्या मंकुशेनाहत्य करी जाषितः - रे पुरात्मन् ! संप्रति प्रतिकूलतां धत्से तन्नाई' । तघा - क्यानन्तरं तौ निजकुंजातार्यात्मानं खातिकायामपातयत् । तत्तापेन गजो विपेदे । प्रथमे स्वर्गे गतश्च । हस्तिनं मृतं वीक्ष्य विौ तौ चिन्तयतः स्म - “ अहो ! पशुतोऽप्यावामधन्यौ, ययोरीदृशी मतिः किं चानेकपापात् कथं बुदिष्यावः” । इति संवेगपरौ शासनदेव्या वीरपार्श्वे मुक्तौ संयमं जगृहतुः । तपस्तप्त्वा सर्वार्थ सिद्धौ जग्मतुः । 1 ततः कोणिको मनसीमां सन्धां व्यधात् - 'यदि विशालां खरकलितशरैर्न खनामि, तदाग्नौ विशामि । इति कृतप्रतिज्ञोऽपि पुरीमादातुमक्षमो विषसाद । तावसुर्वाज्ञाखोपाद्रुष्टा देवी व्योमस्था राजानं प्राह"समणे जह कूलवाल ए माग हिया गणिअं ग मिस्सए । राया य असोगचंदए वेसालं नगरी ग हिस्स ए १” aat मागधिकां वेश्यामाकार्य राज्ञा प्रोक्तं । तया च प्रतिपन्नं । पश्चात्सा कपटश्राविका जुत्वा वने से प्रणम्य जण 2010 05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy