SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ तिज व्याख्यान. EMALEGALA जुवनतिलकसाधोरेवमेतच्चरित्रं, श्रवणयुगलपालीकुंमलत्वं प्रणीय । तनुत विनयसेवामईदादिष्वजत्रे, श्रयति लघु शिवश्रीरंकपाली यथा वः ॥१॥ इत्युपदेशप्रासादे प्रथमस्तंजे पादशं व्याख्यानम् ॥ १५॥ ॥अथ त्रयोदशं व्याख्यानम् ॥ १३ ॥ अथ विनयं स्तौतिप्राप्नोति विनयाज्ज्ञानं ज्ञानादर्शनसंजवः । ततश्चरणसंपत्तिश्चान्ते मोक्षसुखं लनेत (जजेत् ) ॥१॥ | सुबोधः । तत्र श्रुतज्ञानार्थिना विशिष्य गुर्वादिविनये प्रवर्तितव्यं । विनयपूर्वकं गृहीतं श्रुतं सद्यः सम्यक् फलप्रदं है। नवति । न त्वन्यथा । अत्र ज्ञातमिदम् मातंगसूनोर्वरविष्टरस्थाद्विद्या गृहीता फलति स्म शीघ्रम् । श्रीश्रेणिकस्येह यथा तथा स्यात्सप्रश्रयं शास्त्रमधीतमृध्ये ॥१॥ राजगृहनगरे श्रेणिकनृपोऽन्यदा श्रीवीरमुखतो ज्ञातसतीत्वनिर्णयादिगुणतुष्टश्चेलणादेवीमाचष्ट–'त्वदर्थेऽन्यराशीच्यः । कीदृशं विशिष्टं प्रासादं संपादयामि ?' । तयोक्तं-'एकस्तंनप्रासादं कारय' । राज्ञाजयकुमार आदिष्टः । तेन वर्धका Jain Education Interna 1 0_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy