________________
VERSEASE
आज्ञप्ताः । ते तद्योग्यविशिष्टकाष्ठार्थमटव्यां नमन्तो महास्कन्धमेकं महाद्रुमं दृष्ट्वा हृष्टाश्चिन्तयाचक्रिरे–'नूनमयं सदैव-18 तस्तरुः । तन्जेदे मास्मत्स्वामिनो विघ्नो जूत्' इति तदधिष्ठायकाराधनार्थमुपोष्य तद्दिने गन्धधूपमाझ्यादिनिरधिवास्य स्वस्थाने गताः । तघासी देवः स्वस्थानभ्रंशजीरुरजयमेत्येत्यनाणीत्-"अहं सर्वर्तुकपुष्पफलाजुतममितं नन्दनोपमानं परितः प्राकारपरिवृतमेकस्तंजौकः करिष्यामि, मन्नवनोपरिस्थस्तरुरयं न लेद्यः" । अजयेन तथा प्रतिपन्ने व्यन्तरोऽप्यचि-14 त्यशक्तिः सद्य एव यथोक्तं तं विदधे । ततस्तत्र नृपादिष्टा चेलणा पद्मादपद्म पद्मेव सदा खीलायते स्म।
अन्यदा तत्रैव श्वपाकप्रेयसी गुर्विणी स्वनतुभूतफलास्वाददोहदमवादीत् । 'अकालश्चायमाम्राणां, सर्वतकवने तानि | सन्ति, परं केनाप्युपायेनाप्यन्ते' इति ध्यात्वा श्वपाको वादहिः स्थित एवावनामिन्या विद्यया शाखामाकृष्य चूतान्युपाददे निशि, उन्नामिन्या च विद्यया शाखामुन्नमयांचकार। एवं कृत्वा पन्या दोहदं पूरयामास। श्रधारहकैनफलं सहकारं वीक्ष्य राझे ज्ञापितं। राज्ञा चाजयाय जणितं-“यस्येदृशी शक्तिरस्ति, सोऽन्तःपुरेऽपि विप्लवं कुर्यात् । अतस्तं सक्षाहान्तः स्फुटीकुरु । नो चेत्तव चौरवईमः" । अजयस्तति प्रतिपद्य प्रतिदिनं पुरान्तमग्निश्येकत्र बहुद्यूतकारकपारदाPारिकतस्करमांसलुन्धकजनैः कारिते संगीतके गत्वा नटागमं यावत्तेषां पुरस्तादेका कथां कथयति । तद्यथा| वसन्तपुरे निःस्वजीर्णश्रेष्ठिसुता बृहती कुमारी । सा वरार्थ कामदेवमपूजयत् । पुष्पाएयेकदा चोरयन्त्यारामिकेण धृता । तद्रूपक्कुब्धेन प्रार्थिता पाह-"कुमार्यस्म्यस्पृश्या । यतःअस्पृश्या गोत्रजा वर्षाधिका प्रबजिता तथा । नाष्ठौ गम्याः कुमारी च मित्रराजगुरुस्त्रियः ॥ १॥"
Jain Education Inter
2 010_05
For Private & Personal use only
www.jainelibrary.org