________________
Jain Education Internati
तत्तो चरित्तधम्मो कम्मविवेगो तओ अपुत्रं तु । तत्तो केवलनाणं तओ अ मुक्खो सासुक्खो ॥ १५९० ॥
ततः प्रत्याख्यानात् शुद्धचारित्रधर्म्मः स्फुरति । ततः कर्मविवेकः कर्मनिर्जरा । ततः क्रमेणापूर्वकरणं । छद्मस्थाऽध्यातपूर्वशुभाध्यवसायः । ततः श्रेणिक्रमेण केवलज्ञानं । ततश्च मोक्षः सदासौख्यः ।। १५९० ।। इदं च प्रत्याख्यानं दशविधं स्या दाकारैः सह गृह्यते पाल्यते च तदाह
नमोक्कार पोरिसीए पुरिमगासणेगठाणे य ।
आयंबिल अभत्तट्टे चरमे य अभिग्ग विगई ॥ १५९९ ॥
नमस्कारसहित १ पौरुष्यां २ पुरिमार्जे ३ एकाशने ४ एकस्थाने ४ च ५ आचाम्ले ६ अभक्तार्थे ७ चरमे च ८ अभिग्रहे ९ विकृतौ १० यथासङ्ख्यमेते आकाराः ।। १५११ ॥
दो छच्च सत्त अट्ठ सत्तट्ठ य पंच छच्च पामि ।
च पंच अट्ट नव य पत्तेयं पिंडए नवए । १५९२ ॥
द्वौ १ पट् २ सप्त ३ अष्टौ ४ सप्त ५ अष्टौ ६ पञ्च ७ एते नमस्कारादिषु सप्तप्रत्याख्यानेषु क्रमेण ज्ञेयाः, पानके च
For Private & Personal Use Only
www.jainelibrary.org