________________
आवश्यक नियुक्तिदीपिका।
प्रत्याख्या| नगुणाः ।
ADSANA
काले विहिणा ज पत्तं फासियं ति तं (फासियं तयं) भणियं १। तं पालियं जमसयं ( तह पालियं च असई) सम्म उवओगपडियरियं२॥१॥ गुरुदत्तसेसभोयणसेवणयाए विसोहियं ( य सोहियं )३ जाण । पुण्णे वि थेवकालावथा(स्था)णा तीरियं ४ होइ ॥२॥ भोयणकाले अमुगं पच्चक्खायं ति भुंजओ कित्तियं ५। आराहियं पयारेहिं सम्ममेएहिं निहिब(दुवि)यं ६' ॥३॥ निष्ठापितं पूर्णीकृतं ॥ १५८७ ॥ प्रत्याख्यानगुणाः तथा विस्मृत्या सहसा वा नमस्कारेऽकृते मुखे क्षिप्तं स्यात् , स्मृते यत मुखे क्षिप्तं स्यात् स्मृते यत् मुखे तत् खेलमल्लके यद् हस्ते तत्पात्रे मुक्त्वा नमस्कारं कृत्वा मुते एवं न भग्नम् । यत एवमप्याहारानिवृत्त इति ।
पञ्चक्खाणंमि कए आसवदाराई हुन्ति पिहियाई।
आसववुच्छेएणं तण्हावुच्छेअणं होइ ॥ १५८८ ॥ प्रत्याख्याने कृते आश्रवद्वाराणि कर्मागमद्वाराणि पिहितानि स्युः, आश्रवव्युच्छेदनं स्यात् । तृष्णा विषयेच्छा ।
तण्हावोच्छेदेण य अउलोवसमो भवे मणुस्साणं ।
अउलोवसमेण पुणो पञ्चक्खाणं हवइ सुद्धं ॥ १५८९ ॥ अतुलोपशमो मध्यस्थः भावः स्यात् ॥ १५८९ ।।
CHECReck
॥३६॥
Jain Education Inter
For Private & Personal Use Only
www.jainelibrary.org