________________
प्रत्येक
बावश्यकनियुक्तिदीपिका।
प्रत्याख्यानाकारकथनम् ।
॥३७॥
CHOCOCOCOCK
षट्, सामान्याभिग्रहे च चत्वारः पञ्च वा, निर्विकृतौ विकृतौ च अष्ट नव वा । तत्र निर्विकृतिर्द्विधा लेपाक्तं अलेपाक्तं च । अलेपाक्तनिर्विकृतौ द्रवविकृतिप्रत्याख्यानेन 'उक्खित्तविवेगेणं ति पदं नोचार्यते अतोऽष्ट नव वेत्याकाराः । प्रत्येकमेवमाकारा ज्ञेयाः । पिंडके समूहवचने च नवैव आकाराः कथ्यन्ते । यथा सामान्याभिग्रहे ४, 'अवाउडतं'पञ्चक्खामीत्यभिग्रहे ५ द्वयोर्मीलने ९। समूहवचने निर्विकृतौ विकृतौ च नवेति कथनं विशेषव्याख्या वाले तथाकारेत्याद्याऽन्यग्रन्थासंमतपिण्डको द्रवविकृतिरूपः नवको नवाकारवान् स्यादित्यर्थः । पिण्डकः समूहो नवकः नवसङ्ख्याक इति । जीवाःत्रयोदशक्रियास्थान: वर्तित्वात त्रयोदशभेदाः एवं द्वाविंशतिसङ्ख्या जाता, एतावन्तः सर्वे आकाराः स्युः। यथा अन्नत्थणाभोगेणं ४ चत्वारः आकाराः, पच्छन्नकालेणं ३ त्रय आकाराः, लेवालेवेणंमुख्याः ५ पश्चाकाराः, सागारियागारेणंमुख्याः ३ त्रय आकाराः, तथा चोलपट्टागारेणं १ अधिकः, लेवाडेणवामुख्याः ६ षट् आकाराः, एवं सर्वे प्रत्याख्यानाकाराः २२ जायन्ते । अत्र लघुवृत्तिव्याख्या नवकेति ९ आकारेत्याद्यान्यग्रन्थासंमतौ च मूलवृत्त्यादीनां च ॥ १५९२ ॥ व्यक्त्याह ।
दोच्चेव नमुक्कारे आगारा छच्च पोरिसीए उ। सत्तेव य पुरिमड्ढे एगासणगंमि अद्वैव ॥ १५९३ ॥ सत्तेगट्ठाणस्स उ अटेवायंबिलंमि आगारा। पंचेव अभत्तटे छप्पाणे चरिमि चत्तारि ॥ १५९४ ॥
56SCARROCARROSSES
॥३७॥
Jain Education Internati
For Private & Personal Use Only
w.jainelibrary.org