________________
| तंजहा-तेनाहडे नक्करपओगे विरुद्धरजाइक्कमणे कूडतुलकूडमाणे तप्पडिरूवगववहारे ३ ॥ ( सूत्रम् ) ____ अदत्तस्यादानं ग्रहणं द्विधा स्थूलं सूक्ष्मं च । तत्र स्थूलं चौर्य गृहारण्यमार्गक्षेत्रादिषु न कार्यम् । सूक्ष्म वणिग्वृत्त्यादानम् । स्थूलसूक्ष्म अपि द्विधा सचित्तविषये अचित्तविषये च । तत्र सचित्तं सजीवं वस्तु, अचित्तं निर्जीवं, अन्यवस्तुनो धनिकानुक्क्यादानेऽदत्तादानमेव । स्तेनाश्चौरास्तैराहृतं आनीतं स्तेनाहृतम् । चौरैर्विक्रयायानीतं ज्ञात्वा लातोऽतिचारः। श्राद्धेन हि चौरस्थानेषु न वस्तव्यं न प्रविश्यं हिंसोपकारि न देयम् १। तस्करप्रयोगः, स्तेनानां शम्बलादिसाहाय्यं २। विरुद्धस्य नृपस्य राज्यं विरुद्धराज्यं तत्रातिक्रमोऽपगमनं लोभात् वैरिराज्ये विक्रयार्थ गतिरित्यर्थः ३ । कूटतुलाकूटमानकरणं तत्रोनं ददतोऽधिकं च लातो दोषः ४ । तत्प्रतिरूपकमिति अन्यं भव्यं वस्तु दर्शयित्वाऽन्यमर्पयतीति तत्प्रतिरूपकव्यवहारः ५ । तत्र घृतादौ । तैलादियोगः ब्रीद्यादिषु लञ्जीक्षेप इत्यादि च तत्प्रतिरूपकं उच्यते । अत्र दोषा राजदण्डाद्याः। युतिनः श्राद्धयुताः स्थविरीप्रकरणे जनैः सह गताः। जने गते तैर्गृहं मुष्टं वृद्धा मायया तेषां क्रमयोः प्रत्येकं वारणाय पतन्ती मोरपिच्छेन तत्पादानचियत् । प्रात पायोक्तं राज्ञा कथं ते ज्ञेया इत्युक्ते पादाङ्कितास्तयोक्ताः । पुरागमे अऊन ते उपलक्षिताः सर्वे धृताः एकः श्राद्धोऽवग् न हराम्यन्यस्वं नाङ्कितश्च । स्तेनैरथोचे एषोऽमन्तुः मुक्तः। अन्ये शिक्षिताः। एवं श्राद्धेन छूतगोष्ठ्यामपि न प्रवेश्यं चेत्प्रविशति तदापि हिंस्रादि न दत्ते न स्तेनमन्त्रे तिष्ठति परभवे धनहीनछिन्नाङ्गादिदोषाः ॥३॥
परदारगमणं समणोवासओ पच्चक्खाति सदारसंतोसं वा पडिवजह से य परदारगमणे दुविहे पन्नत्ते, तंजहा-ओरालियपरदारगमणे वेउव्वियपरदारगमणे सदारसंतोसस्स समणोवासएणं इमे पंच अइयारा
13456-5-15345-5053-5-
1
5
Jain Education intem
For Private & Personal Use Only
www.jainelibrary.org