SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ C बावश्यक नियुक्तिदीपिका। द्वितीयव्रतस्वरूपमतिचाराश्च । -% % % कन्या कदापि द्वेषात् कूपादौ पतेत् । गोरुपलक्षणात् पशूनां सदुग्धत्वादिमृषावदनं गवालीकं २ । भूम्यलीकं स्वां भुवं परां वक्तीत्यादि, ऊपरी भव्यां वक्तीत्यादि, बहुधान्यामल्पधान्यामित्यादि ३ । न्यासो द्रव्यस्थापना तदपलापो न्यासालीकं ४ । कूटसाक्षिः स्पष्टा ५। एतैरन्तरायाणां बन्धः स्यात् । सूक्ष्म अलीकं कूटक्रयादेरितरत् । सहसाऽभ्याख्यानं त्वं चौर इत्यादि १। रहस्याभ्याख्यानं कस्याप्या (कांश्चिदा) लोचयतो वक्तीदं अयुक्तं विमृशन्तः सन्तीत्यादिकथनं २ । स्वदारेत्युपलक्षणास्वकलत्रमित्रायुक्तस्य मन्त्रस्येति रहस्यस्य भेदोऽन्येभ्यः कथनं ३ । मृषोपदेशः कूटवा दिकृतिः कूटोपदेशश्च ४ । कूटलेखः कूटलेखस्य लिखनं कूटलेखलिखनम् । न्यासापहारे पुरोधा दृष्टान्तो नमस्कारे । मृषोपदेशे परिवाट नरमचे किं क्लिश्यसेऽहं ते निषण्णस्य धनमर्जयामि यथा याहि व्याकुलं वणिज मार्गयोच्छिन्नं जनदानग्रहणाकुलत्वे कालान्तरे पुनः पुनः मार्गयेः। मां साक्षिण कुर्याः। स तथायाचत तेनादत्ते गाढमवक् मम द्रव्यं न दत्से ? इयन्मानं च । एवं वारत्रयं याचितोऽददत्करण नीतस्तेन परित्राजा साक्षिणा जितोऽधनायादात् । मृषाऽभाषणे गुणः । कोकणः श्राद्धोऽत्र उक्तः । अश्वं नश्यन्तं हन्धि ? तेन हतो मृतश्च । अश्वेशा करणं नीतः पृष्टः कस्ते साक्षी ? अश्वेशाऽस्य सुतो मे साक्षीति पुत्रः पृष्टोऽवक् सत्यमेतत्तुष्टं करणं तमपूजयत् । लोकोऽशंसत पितापि मुक्तः । अभ्याख्यानादौ स्वान्यमृत्याद्या दोषाः स्युः हास्यादिनाप्यनृतं न वाच्यम् । मृषातो मुखविगन्धत्वादिदोषः ५। थूलगअदत्तादाण समणोवासओ पञ्चक्खाइ, से अदिन्नादाणे दुविहे पन्नते, तंजहा-सचित्तादत्तादाणे अचित्तादत्तादाणे अ। थूलादत्तादाणवेरमणस्स समणोवासएणं इमे पंच अहयारा जाणियब्वा, 4%%A4%95 % %A3 -4-3GE Jain Education internat For Private & Personal Use Only |www.jainelibrary.org
SR No.600033
Book TitleAvashyakaniryuktidipika Part_3
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1949
Total Pages106
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy