________________
NAGAROCHROCE%%
दीक्षितः । पाटलिपुत्रे जितशत्रुराज्ञः क्षेममन्त्री स नृपमान्यो दयी धर्मी राज्ञो हित इत्यन्यराभिस्तदुदयासहैः क्षेमजनैर्ववाद्यैः परावाभिमरैर्जात राजा क्षेमोपरि कोपितः। क्षेमो निगृहीतोऽवगहं सर्वसत्त्वानां क्षेमकरः किं पुना राज्ञः ? तथापि राज्ञा वध्य आज्ञप्तः । तत्र राज्ञोऽशोकवनिकायामगाधा सोत्पलपना पुष्करणी परं मकरग्राहै?रवगाहा स्यात् । कोऽपि तत्पनान्युच्छेत्तुं नालम् । यो वध्यः स्यात् स पद्मानयने प्रेयते । क्षेमस्तत्र नीतो 'नमुत्थुणं अरिहंताण' भणित्वा यद्य| हं निमन्तुस्तदा सुरी सान्निध्यं करोत्विति साकारं भक्तं प्रत्याख्यात् सुरीसान्निध्यान्मकरपृष्टिस्थो बहुपद्मान्यानीयोत्तीर्णः ।
राज्ञा हृष्टेन क्षमयित्वोपगूढः । वैरिणो निगृह्योक्तः कं वरं ददे ? गाढाग्रहोऽपि तेन दीक्षावरोऽयाचि आत्ता च । एवमिहलोकगुणाः परत्र सुदेवनृदीर्घायुस्त्वादि ज्ञेयम् ।
थूलगमुसावायं समणोवासओ पञ्चक्खाइ, से य मुसावाए पंचविहे पन्नत्ते, तंजहा-कन्नालीए गवालीए भोमालिए नासावहारे कूडसक्खिजे । थूलगमुसावायवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा, तंजहा-सहस्सम्भक्खाणे रहस्सब्भक्खाणे सदारमंतभेए मोसुवएसे कूडलेहकरणे २॥(सूत्रम्) ___ मृषावादो द्विधा, स्थूलः सूक्ष्मश्च । तत्र स्थूलः स्वान्ययोर्महाक्लेशहेतुः, सोऽर्थादनाद्वा न वाच्यः । स्थूलश्चासौ मृषावादश्चेति समासः, तत्र स्थूलः कन्यालीकादिः, कन्याग्रहणाददोषलघुप्रौढकुमारवराणामपि कूटं कथनं कन्यालीकं १, तत्र
१ 'मकरपृष्टिस्थः पद्मानि लात्वोत्तीर्णः, राज्ञा त्रिः क्षामितः विपक्षनिग्रहं कृत्वोक्तः किं ते वरं ददे ? स निरुध्यमानोऽपि प्राब्राजीत्' इति पाठोऽन्यप्रतौ।
Jain Education Internal
For Private & Personal Use Only
Kiww.jainelibrary.org